________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
।। १६३ ।।
न्वहम् ॥ विनेयैः क्षणमप्येकं, स लेभे नाऽह्नि विश्रमम् ॥ ३॥ रात्रावपि च तैरेव, प्रतिपृच्छादिकारिभिः ॥ नैव | निद्रासुखं किञ्चि-दपि सूरिबभाज सः॥ ४ ॥ अल्पश्रुतो यस्तभाता, स तु भुक्त्वाऽशनादिकम् ॥ वासरे च रजन्यां |च, तिष्ठतिस्म यथासुखम् ॥ ५॥ ततः स सूरिः सततो-जागरेणाऽतिखेदितः॥ उद्विग्नचित्तो नितरा-मित्यन्येार
चिन्तयत् ! ॥ ६॥ अहो! सपुण्यो माता, भुक्त्वा खपिति यः सुखम् !॥ अहं त्वधन्यो निद्रातुं न शक्नोमि निशा| खपि ! ॥७॥ अभ्यस्तं हि मया ज्ञानं, सौख्यायाऽभूत्तु दुःखदम् ! ॥ तन्मूर्खत्वं वरं नूनं, निद्राप्रभृतिसौख्यदम् ! ham८॥ [ यदुक्तं केनचित् ]" मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणाः, निश्चिन्तो बहुभोजनोऽत्र
| पमना नक्तं दिवा शायकः ॥ कार्याकार्यविचारणान्धबंधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्खः सुखं | | जीवति ! ॥ ९॥" दुर्व्यानेनामुना ज्ञाना-वरणीयमुपायं सः ॥ विपन्नस्तदनालोच्य, सुरोऽभूद्रतपालनात् ॥ १०॥ ततश्युतश्च भरत-क्षेत्रेऽत्रैव स निर्जरः ॥ आभीरपल्यामाभीर-स्वामिनस्तनयोऽभवत् ॥ ११ ॥ स क्रमाद्यौवनं प्राप्तो, रूपलावण्यशालिनीम् ॥ आभीरतनयामेकां, पितृभ्यामुदवाह्यत ॥ १२ ॥ तस्य सार्धं तया सौख्यं, भुजानस्य सुताऽजनि ॥ भद्राभिधा खीयरूप-तृणीकृतसुराङ्गना!॥ १३॥ सा कन्यका क्रमानव्य-तारुण्येन विभूषिता ॥ जज्ञे समग्रतरुण-चेतोहरिणवागुराः! ॥ १४ ॥ न वेषो नाप्युपस्कार-स्तादृशोऽभूत्तथापि सा ॥ स्वरूपेणैव सर्वेषा-माचकर्ष दृशो विशाम् ॥ १५ ॥ तस्याः पिताऽन्यदा सर्पि-विक्रेतुं तनयान्वितः ॥ घृतस्य शकटं भृत्वा, चचाल नगरं
UTR-1