________________
उत्तराध्ययन
।। १५५ ।।
किन्तु तेन तदावज्ञा, यत्कृता भूयसी मुनेः ॥ उत्पन्नभूरिदुःखेन, तत्सन्धासौ मया कृता ॥ ९ ॥ किञ्च चेत्साध्ववज्ञायाः, फलमस्य न दर्श्यते ॥ तदा सर्वेऽप्यऽमी लोका, निःशूकास्तां वितन्वते ॥ १० ॥ सन्धा चेन्मे न पूर्येत, तदा जीवाम्यहं कथम् ? ॥ तत्पूर्तेस्तदुपायं मे किञ्चिद्भूत मुनीश्वराः ! ॥ ११ ॥ सुरिस्तेनेत्थमत्यर्थ, प्रार्थ्यमानोsaवीदिति ॥ पुरोधसस्तस्य सौधे, वद किं विद्यतेऽधुना ? ॥ १२ ॥ श्रेष्ठी स्माह गृहं नव्यं कृतमस्ति पुरोधसा ॥ स भूपं तत्प्रवेशा, सतन्त्रं भोजयिष्यति ॥ १३ ॥ तदर्थमधुना भोज्यं, विविधं तत्र जायते ॥ तदाकर्ण्याऽवदत्सूरिस्ताक्षिण्योपरोधः ॥ १४ ॥ पुरोधसो नव्यसौधे, भुक्त्यर्थं सपरिच्छदम् ॥ प्रविशन्तं विशामीशं, करे धृत्वा खपाणिना ।। १५ ।। प्रासाद एष पतती - त्युदित्वा चापसारयेः ॥ तदा चाहं तदागारं पातयिष्यामि विद्यया ॥ १६ ॥ [ युग्मम् ] तन्निशम्य तथाऽकार्षी- दिभ्योऽपतच तद्गृहम् ॥ ततः श्रेष्ठी नृपश्रेष्ठ - मित्यूचे तुष्टमानसः ॥ १७ ॥ युष्मान्हन्तुमुपायोऽय-मनेन विहितोऽभवत् ॥ न चेन्नव्योऽप्यसौ कस्मा - दकस्मान्निलयः पतेत् ? ॥ १८ ॥ ततः क्रुद्धो नृपो बद्धा र्पयत्तस्मै पुरोहितम् ॥ यत्तुभ्यं रोचते श्रेष्ठि- स्तद्विदध्या इति ब्रुवन् ॥ १९ ॥ तं साध्ववज्ञावृत्तान्तं, स्मरयित्वा पुरोधसः ॥ श्रेष्ठीन्द्रकीले तत्पादं छेत्तुकामो न्यधात्ततः ॥ २० ॥ पुरोधाः कान्दिशीकोऽथा - ऽब्रवीदेवं सगद्गदम् ।। तं साध्ववज्ञामन्तुं मे, सहस्व त्वं महामते । ॥ २१ ॥ नैवं मुनिजनावज्ञां करिष्येहमतः परम् ॥ तत्कृपामयशील ! त्वं, कृपां कृत्वा विमुञ्च माम् ॥ २२ ॥ तेनेत्युदीरितः श्रेष्ठी, कृपानिष्ठो मुमोच तम् ॥ जैना हि द्रुत
द्वितीयमध्य यनम् (२)
UTR-1