________________
उत्तराध्ययन
।। ३५१ ।।
गृहं प्रति ॥ न्यवर्त्तिष्ट विनालाभ-मुद्यमो हि लथो भवेत् ॥ ४ ॥ स चान्यदा कचिद्रामे, निशि वासार्थमागतः ॥ तस्थौ देवकुले स्थाना-वाप्तिस्तत्रैव तादृशाम् ॥ ५ ॥ तत्र तत्रस्थिते पश्य-त्येव देवकुलात्ततः ॥ विद्यासिद्धः | कुम्भपाणिः, पुरुषः कोऽपि निर्ययौ ॥ ६ ॥ सोऽपि तं कुम्भमभ्यर्च्य - वादीदतिमनोरमम् ॥ कुरु वासगृहं शय्यासनभार्यादिसंयुतम् ॥ ७ ॥ तेनाथ कामकुम्भेन, तदुक्ते निर्मितेऽखिले ॥ तत्र स्थित्वाऽभुक्त भोगान् सोऽङ्गनाभिः सहाद्भुतान् ॥ ८ ॥ सअहार प्रभाते च तत्सर्वमपि सत्वरम् ॥ तत्स्वरूपं तदखिलं, दुःस्थमर्त्यो ददर्श सः ॥ ९ ॥ दध्यौ चैवं निष्फलेन, किमायासेन मेऽमुना ॥ एनमेवाथ सेविष्ये, कामितार्थसुरद्रुमम् ॥ १० ॥ ध्यात्वेति सेवनं तस्य कुर्वन् विनयपूर्वकम् ॥ स तन्मनो वशीचक्रे, विनयाद्वा न किं भवेत् १ ॥ ११ ॥ ततः सिद्धपुमानूचे, ब्रूहि किं ते समीहितम् १ ॥ विना समीहां सेवा हि, न केनापि विधीयते ॥ १२ ॥ स स्माहाहं जन्मतोऽपि, दारिद्र्येणास्मि विद्रुतः ॥ न चाप्नोमि धनं किञ्चित् प्रयतैर्विविधैरपि ॥ १३॥ दौस्थ्यस्यैवापनोदाय, बम्भ्रमीमि महीतले ॥ त्रिग्धं मित्रमिवोपान्तं, न तु तन्मे विमुञ्चति ॥ १४ ॥ त्वाञ्चोपकारिणं प्रेक्ष्य, हृद्यविद्यासुधाम्बुदम् ॥ दारिग्रीष्मसन्ताप- समुत्तप्तः श्रितोस्म्यहम् ॥ १५ ॥ तत् प्रसद्य महाभाग !, तथा कुरु यथा मम ॥ त्वद्वत्सुखोपभोगः स्या-त्सन्तो ह्याश्रितवत्सलाः ॥ १६ ॥ तच्छ्रुत्वा ध्यातवान् सिद्ध-पुमानेवमहो ! अयम् ॥ दुरवस्थापराभूतो, जायते भृशमातुरः ॥ १७ ॥ त्रतं सत्पुरुषाणाञ्च दीनादीनामुपक्रिया ॥ तदस्योपकृतिं कृत्वा, करोमि सफलं जनुः
षष्ठमध्य• यनम् (६)
UTR-1