SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन प्रथमाध्यय ।।१९।। गच्छामः, सोऽप्यालोक्य तमाययौ ॥ २२ ॥ प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक् ॥ पुरो याहीति गुरुणा, चोक्तः शिष्यो ययौ पुरः ॥ २३ ॥ अपश्यन्निशि वृद्धत्वात् , स्थाणुना स्खलितो गुरुः ॥ वेदनावितलो जो ज्वलद्रोषभराकुलः ॥ २४ ॥ हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् , दंडेन शिष्यं शिरसि, कृतलोचे जघान सः॥ २५ ॥ तत्प्रहारस्फुटन्मौलि-निर्गच्छद्रुधिरोऽपि सः ॥ न व्यब्रवीनाप्यकुप्यत् , प्रत्युतैवमचिंतयत् ॥ २६ ॥ खगच्छमध्ये ससुखं, तिष्ठंतोऽमी महाशयाः ॥ अधन्येन मया दुःख-भाजनं विहिता हहा!॥ २७ ॥ आजन्मसौख्यदाः शिष्या, गुरोः स्युः कोऽपि धीधनाः ॥ आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ॥ २८ ॥ स्थाण्यादिना गुरोः पीडा, माभूद्भूयोऽपि भूयसी ॥ ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः ॥ २९ ॥ तस्यैवं व्रजतः शुद्धा-शयस्य समतानिधेः ॥ महात्मनः समुत्पेदे, निशायामेव केवलम् ॥ ३०॥ अथ प्रभाते संजाते-ऽभ्युदिते च दिवाकरे ॥ सूरिणा ददृशे शिष्यो, रुधिरालिप्तमस्तकः ॥ ३१॥ ततः शांतरसाचांत-खांतः सूरिरचिंतयत् ॥ अहो! नवीनशिष्यस्या-ऽप्यमुष्य क्षांतिरुत्तमा ॥ ३२॥ क्रोधाध्मातेन मयका, दंडेनैवं हतोऽपि यत् ॥ नातनोद्वाङमनो| देहै- वैगुण्यं किंचिदप्यसौ ॥ ३३ ॥ चिरप्रजितस्यापि, रोपदोपांश्च जानतः ॥ प्राप्ताचार्यपदस्थापि, धिग्मे प्रबलकोपताम्! ॥ ३४ ॥ इयचिरं सु दुष्पालं, पालितं मयका व्रतम् ॥ परं तन्निष्फलं जज्ञे, कोपात्तन्मेऽमुना कृतम॥३५॥ भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनींद्रः ॥ एवमुत्कटरुपोऽपि गुरोः स्यु-र्मोक्षदाः सविनयाः UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy