SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ॥ २० ॥ सुविनेयाः ॥ ३६ ॥ इति श्रीचंडरुद्राचार्यकथा ॥ इति सूत्रार्थः ॥ १३ ॥ अथ गुरुचित्तानुवृत्तेरुपायमाह| मूलम्-नापुट्टो वागरे किंचि, पुट्टो वा नालिअंवदे॥कोहं असच्चं कुग्विजा,धारिजा पिअमप्पिअं ॥१४॥ ___ व्याख्या- नापृष्टः कथमिदमित्यादि गुरुणाऽजल्पितः व्यागृणीयाद्वदेत्तादृशकारणं विना, किंचित् स्तोकमपि, | पृष्टो वा नालीकमनृतं वदेत् , कारणांतरेण च गुरुभिर्निर्भसितोऽपि न तावत्कुप्येत् , कथंचिदुत्पन्नं तु क्रोधमसत्यं । | तदुत्थविकल्पविफलीकरणेन कुर्वीत विदध्यात् । क्रोधासत्यत्वकरणे चायं दृष्टांतः- तथाहि कुत्रचिद्वामे, कुलपुत्रस्य कस्यचित् ॥ सोदरः प्रत्यनीकेन, निन्ये यमनिकेतनम् ॥१॥ ततस्तजननी प्रोचे, तमिति प्रत्यहं मुहुः ॥ प्रभविश्नुरपि भ्रातृ-घातकं हंसि नो कुतः? ॥ २ ॥ बलिनो हलसायंते, वैरशुद्ध्यै न कर्हिचित् ॥ न विपक्षमुपेक्षन्ते, पन्नगा अपि मानिनः ! ॥३॥ तदाकर्ण्य सरोषेण, तेन पौरुषशालिना ॥ जीवग्राहं प्रगृह्यारि-रानिन्ये मातुरन्तिकम् ॥४॥ प्रोक्तश्चारे ! भ्रातृघातिन् !, कथं त्वा मारयाम्यहम् ? ॥ ततः स प्रांजलिः प्रोचे, कृपाणं प्रेक्ष्य कंपितः ॥५॥ हन्यंते शरणायाता, यथा त्वं मां तथा जहि ॥ सदैन्यमिति तेनोक्ते, स मातुर्मुखमैक्ष्यत ॥ ६॥ सापि तं दीनतां प्राप्त, प्रेक्ष्योत्पन्न कृपाऽलपत् ॥ आर्यैः पुत्र! न मार्यते, कदापि शरणागताः ॥ ७॥ यतः-"शरणागतविस्रब्ध-प्रणतव्य| सनार्दितान् ॥ रोगिणः पंगुमुख्यांश्च, नैव नंति महाशयाः! ॥८॥" पुत्रः प्रोवाच मातमें, रोषः स्यात्सफलः कथम्?॥ सर्वत्र सफलः कोपो, न कार्य इति साप्यवक् ॥९॥ इति मातृगिरा जातो- पशान्तिस्तं मुमोच सः ॥ तौ नत्वा UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy