SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। २८९ ।। भूपतिः ॥ २ ॥ तदाकर्ण्य नराः सर्वे, निर्ययुस्त्वरितं पुरात् ॥ राज्ञामाज्ञामनुल्लंघ्यां सुधीरुल्लंघते हि कः ? ॥ ३ ॥ तदाचैको राजमित्रं, पुरोहितसुतो युवा ॥ न निर्ययौ पुराद्वार - वधूधामनि संस्थितः ॥ ४ ॥ कथञ्चित्तं च विज्ञाय, जगृहुर्नृपपूरुषाः ॥ तेभ्यः किञ्चिद्वितीर्यात्मा, न तु तेन व्यमोच्यत ॥ ५ ॥ किन्तु राज्ञो वयस्योह-मिति दर्पात्स तैः समम् ॥ चक्रे विवादं दर्पो हि, स्यादन्धकरणो नृणाम् ! ॥ ६ ॥ ततस्तं पार्थिवोपान्ते, निन्यिरे नृपपूरुषाः ॥ राज्ञाप्याज्ञाभङ्गकारी-त्यादिष्टो वध्य एव सः ! ॥ ७ ॥ पुरोहितस्तदाकय-पेत्योर्वीशमदोवदत् ॥ स्वामिन्! ददामि सर्वस्वं, तद्विमुञ्चत मे सुतम् ॥ ८ ॥ पुरोहितेनेति धनेन भूपो, निमंत्रयमाणोऽपि न तं मुमोच ॥ ततः सशूलामधिरोपितोऽन्तं, जगाम दीनः शरणेन हीनः ! ॥ ९ ॥ धनं न त्राणायेत्यर्थे पुरोहितसुतकथा ॥ एवमन्येपि वित्तेन त्राणमत्रैव तावन्न लभन्ते आस्तामन्यजन्मनि, तन्मूर्च्छावतः पुनरधिकं दोषमाह - 'दीवेत्यादि' तत्र 'दीवपणेट्टत्ति' प्राकृतत्वात्प्रनष्टदीप इव, विगतप्रकाशदीप इव, अनन्तस्तद्भव एव प्रायस्तस्यानुपरमात् मोहो मिथ्याज्ञानमोहरूपी द्रव्यादिमोहात्मको वाऽस्येत्यनन्तमोहः, ‘नेआउअंति’ निश्चित आयो लाभो न्यायो मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्तं, सम्यग्दर्शनादि - रूपं मुक्तिमार्ग, ‘दहुंति’ अपेर्गम्यत्वाद् दृष्ट्वापि उपलभ्यापि, 'अदहुमेवत्ति' प्राकृतत्वादद्रष्टैव भवति, अत्र चायं सम्प्रदायः तथा हि महति क्वापि, भूधरे भूरिकन्दरे ॥ तिग्मांशुकिरणाभेद्य - नीरन्ध्रवनगह्वरे ॥ १ ॥ वह्निमेधांसि चादाय, गृहतगुरुदीपिकाः ॥ बिलेन विविशुः केपि धातुवादपरा नराः ॥ २ ॥ [ युग्मम् ] तत्र तेषां प्रमादेन, विध्यातौ चतुर्थ मध्ययनम् (४) UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy