________________
।। ९०।।
तश्च ततः सद्यो, जगाम निजधाम सः॥ आदाय ग्रन्धिकां तां च, चरोऽदान्मत्रिणे रहः॥४१॥ छन्नरक्षितदीनारग्रन्थिना मत्रिणा समम् ॥प्रातः पौरपरीतोऽगा-भृजानिरथ जाह्नवीम् ॥ ४२ ॥ तत्राऽऽयातो वररुचि-र्दिक्षु वीक्ष्य भूपतिम् ॥प्रोत्सर्पिदर्पः प्रारंभे, गङ्गां स्तोतुं विशेषतः॥४३॥ स्तुतिप्रान्ते च पादाभ्यां, विप्रो यन्त्रमचीचलत् ॥ दीनारग्रन्थिका सा तु, नोत्लुत्याऽऽगात्करोदरे ॥४४॥ यदा स ग्रन्थिकां नाऽऽप, पाणिनाऽपि गवेषयन् ॥ स्मित्वाऽमात्यस्तदेत्यूचे, गङ्गा दत्तेऽद्य किं न ते ?॥४५॥ खद्रव्यमुपलक्ष्याऽथ, गृहाणेति निगद्य सः॥तां ग्रन्थिकां ददौ तस्मै, तां च प्रेक्ष्य स खिन्नवान् ॥४६॥ खां प्रवर्धयितुं ख्याति, जनं वञ्चयितुं धनम् ॥ सायमत्र धनं क्षिप्त्वा, प्रातहात्यसौ प्रभो! ॥४७॥ इत्थं वररुचेर्दम्भ, मत्रिणोक्ते नृपादयः॥ अयं महाधूर्त इति, तं निन्दन्तो गृहं ययुः ॥४८॥ [ युग्मम् ] तेनामात्यप्रयोगेण, प्राप्तनिन्दः स वाडवः ॥ इति व्यचिन्तयद्रोषा-द्वाडवाग्निरिव ज्वलन् ॥ ४९॥ हिलीतोऽस्मि मुधा लोके, पापेनाऽनेन मत्रिणा॥ तद्यथाशक्त्यहमपि, प्रतिकुर्वेऽस्य किञ्चन ॥५०॥ध्यात्वेति तस्याऽमात्यस्य, छिद्राणि ज्ञातुमन्वहम् ॥ वस्त्रादिदानैस्तद्दासीं, वशीचके स काञ्चन ॥५१॥ मत्रिगेहखरूपं तं, पृच्छन्तं साऽन्यदेत्यवक् ॥ अस्ति | श्रीयकवीवाहः, प्रारब्धोऽमात्यसमनि ॥५२॥ तत्र भूमिभुजो भोक्तुं, सतन्त्रस्यागमिष्यतः ॥ निष्पाद्यते प्रदानाय, विविधायुधधोरणी ॥५३॥ छलान्वेषी तदाऽऽसाद्य, छलं वररुचिर्द्विजः ॥ अपाठयच्छिशूनेवं, मोदकादिवशीकृतान् ॥५४॥ “यत्कर्ता शकटालोऽयं, तन्न जानाति पार्थिवः ॥ हत्वा नन्दं तस्य राज्ये, श्रीयकं स्थापयिष्यति ॥५५॥" प्रति
UTR-1