SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ।। ९१ ॥ स्थानं पठ्यमानं, बालकैस्तन्निशम्य च ॥ तत्वरूपं नृपो ज्ञातुं, प्रैषीन्मब्रिगृहे चरम् ॥५६॥ सोप्यागत्य यथादृष्टं, शस्त्रनिष्पादनादिकम् ॥राजे व्यज्ञपयद्राजा-ऽप्यकुप्यन्मंत्रिणे ततः ॥ ५७॥ अथ सेवार्थमायातो-ऽनमन्मंत्री यतो यतः ॥ कोपात्पराङ्मखस्तस्या-ऽभवद्भपस्ततस्ततः ॥ ५८ ॥ ततोऽतिकुपितं पृथ्वी-पति विज्ञाय धीसखः ॥ व्याघुट्य गेहमागत्य, श्रीयकं प्रोचिवानिति ॥ ५९ ॥ प्रणते मयि भक्तेऽपि, यत्तिष्ठति परामखः ॥ तन्मन्येऽस्मद्विपा केना-ऽप्यद्यासौ द्वेषितो नृपः ॥ ६९ ॥ द्विष्टश्च भूधयो भूरि, वैगुण्यं नः करिष्यति ॥ नृपदुर्जनसर्पाणा-मात्मीयो हि न कश्चन ॥ ६१ ॥ तद्यावदयमस्माकं, न करोति कुलक्षयम् ॥ तद्रक्षायै तावदेतं, वत्सादेशं कुरुष्व मे ॥६२॥ खड्ड्रेन मौलिं छिन्द्यास्त्वं, भूपतिं नमतो मम ॥ ब्रूयाश्चेति प्रभुद्वेषी, पिताऽपि न मतो मम ॥ ६३ ॥ आसन्नमृत्यौ वृद्धत्वा-न्मयि चैवं मृते सति ॥ मद्वंशवेश्मस्तम्भस्त्वं, भवितासि चिरं ततः॥६४ ॥ तच्छृत्वा श्रीयकः स्माह, रुदनिति सगद्गदम् ॥ तातेदं गर्हितं कर्म, श्वपचोऽपि किमाचरेत् ? ॥ ६५ ॥ त्वां निहत्य भविष्यामि, नैवाहं कुलपांसनः ॥ तन्मामेव कुलं त्रातुं, मारयोर्वीपतेः पुरः ॥ ६६ ॥ ततो मन्त्री जगौ वत्स !, मृतेऽपि त्वयि पार्थिवः॥ कोपहेतौ मयि सति, क्षपयत्येव नः कुलम् ॥ ६७ ॥ तद्विमर्शममुं मुक्त्वा, वत्स ! स्वीकुरु मद्वचः॥ त्यजेदेकं कुलस्यार्थे, श्रुतिमेनां विचारय ॥ ६८ ॥ नृपप्रणामावसरे, विषं तालपुटं मुखे ॥ क्षिप्त्वा वयं विपत्स्येऽहं, तातहत्या ततो न ते ॥ ६९ ॥ तदेतत्प्रतिपद्य त्वं, मलिनीकुरु विद्विषम् ॥ सुबुद्धेऽस्मत्कुलं चास्मा-दुद्धर व्यसनोदधेः॥ ७० ॥ तच्छ्रुत्वा UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy