________________
उत्तराध्ययन
द्वितीयमध्य यनम् (२)
।।१४५ ॥
यिकम् ? ॥२८॥ जिनोऽवादीन्न तत्कर्म, क्षीणं लाभस्त्वयं हरेः ॥ विष्णुना वन्दितो यत्त्वं, तत्तेऽदान्मोदकान् धनी!॥ २९ ॥ तच्छृत्वा रागरोषादि-विहीनो ढण्ढणो मुनिः॥ परलाभममुं नैवो-पजीवामीति चिन्तयन् ॥३०॥ गत्वा शुद्धस्थण्डिलोव्या, मोदकांस्तानमूर्छितः ॥ परिष्ठापयितुं धीरः, प्रारेभे क्षोदयन् भृशम् ! ॥ ३१॥ [युग्मम्] दध्यौ चैवमहो ! दाढ्य, कर्मणां वज्रलेपवत् ॥ अहो ! तेषाञ्चाक्षयत्वं, चक्रवर्तिनिधानवत् ॥ ३२ ॥ देवेन्द्रा दानवेन्द्राश्च, नरेन्द्राश्च महाबलाः ॥ नैव कर्मपरीणाम-मन्यथा कर्तुमीश्वराः ! ॥ ३३ ॥ ध्यायन्नित्यादि सद्ध्यान-क्षीणदुष्कर्मसंहतिः॥ महर्षिढण्ढणः प्राप, केवलज्ञानमुत्तमम् ॥ ३४ ॥ विहृत्य सुचिरं पृथ्व्यां, भव्यजन्तून् विबोध्य च ॥ सर्वकर्मक्षयं कृत्वा, क्रमान्मुक्तिमवाप सः ॥ ३५॥ इत्यलाभविषयं परीपहं, ढण्ढणर्षिरधिसोढवान् यथा ॥ सखतां मुनिवरैस्तथापरै-रप्यसौ शिवसुखाप्तितत्परैः ॥ ३६॥ इत्यलाभपरीपहे ढण्ढणर्षिकथा ॥ १५॥ __अलाभाचान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पधेरन्निति रोगपरीषहमाह* मूलम्-णच्चा उप्पइअं दुक्खं, वेअणाए दुहट्टिए ॥ अदीणो ठावए पण्णं, पुट्टो तत्थ हि आसए॥३२॥ | व्याख्या-ज्ञात्वाऽधिगम्य उत्पतितं उद्भूतं, दुःखयतीति दुःखो ज्वरादिरोगस्तं, वेदनया स्फोटपृष्ठग्रहादिपीडया | दुःखेनातः क्रियतेस्म दुःखार्तितो दुःखपीडित इत्यर्थः । अदीनो दैन्यहीनः स्थापयेत् , दुःखार्तितत्वेन चलंती स्थिरीकुर्यात् , प्रज्ञां खकर्मफलमेवेदमिति तत्त्वधियं, 'पुटोत्ति'अपेलृप्तत्वात् स्पृष्टोऽपि व्याप्तोऽपि राजमन्दादिभिः, तत्र प्रज्ञा
UTR-1