________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
।। २०३॥
किन्तु वंशः सशल्योऽय-मस्ति तत्री च गर्भिणी ॥ ३५॥ विद्वन् ! कथमिदं ज्ञेय-मित्युक्ते देवदत्तया ॥ सोऽप्येतद्दर्शयामीति, वदन् वीणामुपाददे ॥ ३६ ॥ तंत्र्याः केशं दृषत्खण्डं, वंशाचाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, खयं वीणामवादयत् ॥ ३७॥ व्यक्तग्रामखरां ग्राम-रागसङ्गममञ्जुलाम् ॥ अतुच्छमूर्च्छनां लोक-कर्णपान्धसुधाप्रपाम् ॥३८॥ मञ्जुघोषवती घोष-वतीमाकर्ण्य तां रयात् ॥ देवदत्ता सतत्रासी-त्परतत्रमना भृशम् ! ॥ ३९ ॥ [युग्मम् ] करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके ॥ तद्वीणाक्कणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ ! ॥४०॥ देवदत्ता ततः स्नेहो-दञ्चद्रोमोद्गमाऽवदत् ॥ अहो ! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ॥४१॥ विपञ्चीवादने दक्षा, वाणीतुम्बुरुनारदाः॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ॥४२॥ वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् ॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ॥ ४३ ॥ धूर्ताधिपोऽभ्यधान्नाहं, सम्यग्जानामि वल्लकीम् ॥ अस्ति किन्तु दिशि प्राच्या, पाटलीपुत्रपत्तनम् ॥ ४४ ॥ तत्र विक्रमसेनाहः, कलाचार्योऽस्ति धीनिधिः ॥ मूल- | देवोऽहश्च किञ्चि-द्वीणां विद्वस्तदाश्रयात् ॥ ४५ ॥ विपञ्चीवादनाम्नायं, सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाकेलि-निलयाः कुशलोत्तमाः ! ॥ ४६ ॥ नाट्याचार्योऽथ तत्राऽऽगा-द्विश्वभूतिर्महामतिः ॥ वामनायावदद्देव-दत्ता तं भरतोपमम् ॥४७॥ मूलदेवोऽत्रवीदेत-च्छिक्षितायाः पुरस्तव ॥ अस्त्ययं भरतः किन्तु, विशेषो ज्ञास्यतेऽधुना ॥४८॥ विचारं भारतं तस्या-ऽप्राक्षीद्धाधिपस्ततः ॥ विश्वभूतिस्तु तं मूढो-ऽवमेने वामनत्वतः ॥ ४९ ॥
UTR-1