________________
प्रथमाध्ययनम् (१)
उत्तराध्ययन
।। ४५ ।।
वकं तत्प्रथमकारणं, सिद्धो वा भवति शाश्वतः सर्वकालावस्थायी, न तु बुद्धादिवत्तीर्थनिकारे पुनरत्रागंता ! । सावशे- | षकर्मा तु देवो वा भवति, अल्परजाः प्रतनुबध्यमानकर्मा, महती विकुर्वणादिरूपा ऋद्धिर्यस्य स महर्द्धिकः, अवि- * राधितमुनिधर्माणां महर्द्धिकवैमानिकदेवेष्वेयोपादात् , इति परिसमाप्तौ ब्रवीमि तीर्थकरगणधराद्युपदेशेन न नु खबु-| द्धपैवेति सूत्रार्थः ॥ ४८॥
॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवोपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती
विनयश्रुताख्यं प्रथमाध्ययनं सम्पूर्णम् ॥ १॥
UTR-1