SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। १९५ ।। दशशतीं, व्रजतो मत्तदन्तिनः ॥ पदे पदे ददे लक्षं, तन्मे वादय होलकम् ! ॥ १३७ ॥ ततोऽहम्पूर्विकापूर्व-मन्यो- | तृतीयमध्यप्येवमवोचत ॥ उप्ते तिलाढके वाढ-मुद्गते फलितेऽपि च ॥१३८॥ निष्पद्यन्तेऽत्र यावन्त-स्तिलास्तावन्ति मद्गृहे ॥ यनम् (३) सन्ति दीनारलक्षाणि, तन्मे वादय होलकम् ! ॥ १३९ ॥ [ युग्मम् ] अन्योप्यूचे नव्यवर्षा-पूर्णशैलापगारये ॥ एक वासरसात-नवनीतेन भूयसा ॥ १४०॥ पालीमहं निवनामि, तन्मे वादय होलकम् ! ॥ तेनेत्युक्तेऽपरोऽवादीद्वादी चाक्षेपपूर्वकम् ॥ १४१ ॥ [ युग्मम् ] एकाहजातजात्याश्व-किशोरस्कन्धकेसरैः ॥ वेष्टयेऽदः पुरं विष्वक्, तन्मे वादय होलकम् !॥ १४२ ॥ ततः परोऽवदच्छाली, विद्यते द्वे ममोत्तमे ॥ प्रसूतिकागर्दभिके, छिन्नछिन्नप्ररोहिके ॥ १४३ ॥ एतद्रत्नद्वयपते-स्तन्मे वादय होलकम् ! ॥ अन्यस्त्वेवं जगौ द्रव्य-सहस्रं मम विद्यते ॥ १४४ ॥ सदा चन्दनलिसोह-मप्रवासी ऋणोज्झितः ॥ अस्मि खवशभार्यश्च, तन्मे वादय होलकम् ! ॥१४५॥ इत्थं ते मदिरापान-विवशाः सम्पदोऽखिलाः॥प्रादुश्चक्रर्मद्यपो हि,सद्भावं द्राक् प्रकाशयेत् ॥१४६॥ यतः-"कुविअस्स आउरस्सर य, वसणप्पत्तस्स रागरत्तस्स ॥ मत्तस्स मरंतस्स य, सम्भावा पायडा होंति ॥ १४७ ॥” ततश्च तेषां चाणक्यः, श्रियं विज्ञाय धीनिधिः॥ तेभ्यः खास्थ्यं प्रपन्नेभ्यो, यथाह धनमग्रहीत् ॥ १४८ ॥[तथा हि-] सामयोनेः शुभगतेरेकयोजनयायिनः॥ पदमेयानि दीनार-लक्षाण्याद्यादुपाददे ॥ १४९ ॥ प्ररूढेकतिलोत्पन्न-तिलमेयानि चापरात् ॥ एकाहम्रक्षणाज्यं च, प्रतिमासं तृतीयतः ॥ १५० ॥ तुर्याच्चैकदिनोत्पन्नान् , प्रतिमासं किशोरकान् ॥ शालींश्च पञ्च UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy