________________
उत्तराध्ययन
अनुक्रमणिका।
16
करकण्डू कलिंगेसु .... १८-४६ कायसा वयसा मत्ते .... ५-१० किं माहणा जोईसमारभंता १२-३८ । कलहडमरवज्जए ....११-१३ कायस्स फासं गहणं वयंति ३२-७४ किरिआसु भूअगामेसु .... ३१-१२ कसाया अग्गिणो वुत्ता .... २३-५३ कालीपबंगसंकासे .... २-३ किरिअं अकिरिअं विणयं १८-२३ कसिणं पि जो इमं लोगं ८-१६ कालेण कालं विहरिज रहे २१-१४ किरिअं रोअए धीरो .... १८-३३ कस्स अट्ठा इमे पाणा .... २२-१६ कालेण णिक्खमे भिक्खू १-३१ किलिण्णगाए मेहावी .... २-३६ कहं चरे भिक्खु वयं .... १२-४० कावोआ जा इमा वित्ती १९-३३ कुइअं रुइअंगीअं .... १६-५ कहं धीरे अहेऊहिं .... १८-५२ किणंतो कइओ होइ .... ३५-१४ कुइअं रुइअंगीअं .... १६कहं धीरे अहेऊहिं .... १८-५४ किण्हा नीला काऊ .... ३४-५६ कुक्कुडे सिंगिरीडी अ ३६-१४७ कहिं पडिहया सिद्धा .... ३६-५५ किण्हा नीला य काऊ य ३४-३ कुंथु पिपीलि उइंसा ३६-१३७ कामाणुगिद्धिप्पभवं .... ३२-१९ किण्हा नीला य रुहिरा .... ३६-७२ कुप्पहा बहवो लोए .... २३-६० कामं तु देवीहिं विभूसिआहिं ३२-१६ किमिणो सामंगला चेव .... ३६-१२८ कुप्पावयणपासंडी .... २३-६३ कायठिई खहयराणं .... ३६-१९१ किं तवं पडिवजामि .... २६-५१ कुसग्गमित्ता इमे कामा .... ७-२४ कायठिई थलयराणं .... ३६-१८५ किं नामे किं गोत्ते .... १८-२१ कुसग्गे जह ओस बिंदुए .... १०-२ कायठिई मणुयाणं .... ३६-२०० किं नु भो अज मिहिलाए ९-७ कुसीललिंग इह धारइत्ता २०-४३
UTR-1