________________
॥३४८॥
| मूलम्-तुलिआ विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज मेहावी, तहाभूएण अप्पणा॥३०॥
व्याख्या-तोलयित्वा परीक्ष्य, बालमरणपण्डितमरणे, विशेषञ्च बालमरणात् पण्डितमरणस्य विशिष्टत्वं, आदाय गृहीत्वा दयाधर्मस्य च, यतिधर्मस्य च, चस्य गम्यत्वात् विशेषमशेषधर्मातिशायित्वलक्षणमादाय क्षान्त्या क्षमया करणभूतया विप्रसीदेत् प्रसन्नतां भजेत् , न तु कृतद्वादशवर्षसंलेखनतथाविधतपखिवन्निजाङ्गुलिभङ्गादिना कषायमवलम्बेत मेधावी मर्यादावर्ती, तथाभूतेन यथामरणकालात्पूर्वमनाकुलमना अभूत् मरणकालेऽपि तथास्थितेनात्मनोपलक्षित इति सूत्रार्थः ॥ ३० ॥ विप्रसन्नश्च किं कुर्यादित्याहमूलम्-तओ काले अभिप्पेए, सवी तालिसमंतिए। विणइज लोमहरिसं, भेअंदेहस्स कंखए ॥३१॥ |
व्याख्या-ततः कषायोपशान्तेरनन्तरकाले मरणकाले अभिप्रेते अभिरुचिते, कदा च मरणमभिप्रेतं ? यदा योगा | नोत्सर्पन्ति, 'सहीत्ति' श्रद्धावान् तादृशं मरणभयोत्थं अन्तिके समीपे गुरूणामिति शेषः विनयेदपनयेद्रोमहर्षे, हा !
अहं मरिष्यामीत्यभिप्रायोद्भवं रोमाञ्चं, किञ्च भेदं विनाशं देहस्य कांक्षेदिव कांक्षेत्त्यक्तपरिकर्मतया, न तु मरणासं||शया, हेयत्वात्तस्या इति सूत्रार्थः ॥ ३१ ॥ निगमयितुमाह
मूलम्-अह कालम्मि संपत्ते,आघायाय समुस्सयं। सकाममरणं मरइ,तिहमन्नयरं मुणित्ति बेमि ॥३२॥ ||
UTR-1