________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
।। २४७ ।।
हयन्मुनीन् ॥ आग्रही हि स्ववत्कर्तु-मिच्छत्यन्यमलर्कवत् ॥ १८ ॥ तं च श्रुत्वा जनश्रुत्या, जनव्युदाहणोद्यतम् ॥ सूरयोऽवारयन्नेष, संसारे मा भ्रमीदिति ! ॥ १९॥ तथापि तं तथावस्थ-मत्यजन्तं तमाग्रहम् ॥ उत्सर्गप चार्याः, शासनान्निरकाशयन् ॥ २०॥ ततो व्युद्राहयन् लोका-नसद्भावनया तया ॥ पुरे राजगृहेऽन्येधुखैरं परिभ्रमन् ॥ २१॥ सुखं तत्रावतस्थे च, मणिनागाख्यभोगिनः ॥ चैत्ये महातपस्तीर-प्रभाबहृदपार्श्वग ॥ २२ ॥ तत्र चोपादिशदिदं, श्रोतृसन्दोहसंसदि ॥ वेद्यते युगपजीवैः, क्रियायुगलमप्यहो! ॥ २३ ॥ इति प्ररूपयन्तं तं, पर्षन्मध्यस्थमेव सः॥ उद्यम्य मुद्गरमिति, प्रोचे, चैत्याधिपः फणी ॥ २४ ॥ श्रीवीरेणाऽत्र समव-सृतेनेति प्ररूपितम् ॥ एकैव वेद्यते जीव-रेकस्मिन् समये क्रिया ॥ २५ ॥ तत्किं त्वमधिकज्ञानो, जातो ? वीरप्रभोरपि ॥ यदन्यथा वचस्तस्य, कुरुषे दुष्ट शिष्य रे ! ॥ २६ ॥ मुश्च दुर्वासनामेना-मङ्गीकुरु विभोर्वचः ॥ नो चेत्त्वां शिक्षयिष्यामि, मुद्रेणाऽमुनाऽधुना ॥ २७ ॥ प्रत्यक्षीभूय तेनैवं, शिक्षितो नागनाकिना ॥ तत्सोऽङ्गीकृतवान् मिथ्यादुष्कृतं मेऽस्त्विति ब्रुवन् ॥ २८ ॥ गङ्गदेव इति तेन भोगिना, बोधितः पुनरवाप्तबोधिकः ॥गाङ्गवारिविमलं दधद्वतं, भूतले विहरति स्म पूर्ववत् ॥ २९ ॥ इति पञ्चमनिह्नवकथा ॥ ५॥ - "चतुश्चत्वारिंशदाढ्य-वर्षाणां पञ्चभिः शतैः ॥ श्रीवीरमुक्तेर्जातस्य, षष्ठस्याथोच्यते कथा ॥ १ ॥ “तद्यथा"| श्री अन्तरञ्जिकापुर्या, बलश्रीरभवन्नृपः॥ तिरस्कारी रिपुबल-श्रियां खीयबलश्रिया ॥ २ ॥ तस्यां नगर्याम
UTR-1