________________
*
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
।। ३२३ ॥
च सा प्राक् परिकर्महीना, तदापनेतुं न शशाक भूषाः ॥ कर्तुं विवेकं न तथा परोपि, क्षिप्रं प्रभुः स्यात्परिकर्महीनः | ॥११॥ इति द्विजवधूकथा ॥ न च मरुदेव्युदाहरणमत्र वाच्यमाश्चर्यरूपत्वात्तस्य, यत एवं तस्मात्समुत्थाय पश्चाद्धर्म करिष्यामीत्यालस्यत्यागेनोद्यमं कृत्वा प्रहाय परित्यज्य कामान् इच्छामदनात्मकान् समेत्य ज्ञात्वा लोकं प्राणिसमूह 'समयत्ति' समतया समशत्रुमित्रतया महर्षिः सन् यद्वा मह एकान्तोत्सवरूपो मोक्षस्तमिच्छतीत्येवं शीलो महषी सन् , आत्मानुरक्षी कुगतिगमनादिभ्योऽपायेभ्य आत्मनो रक्षकः चराप्रमत्तः प्रमादरहितः, इह च प्रमादपरिहारापरिहारयो रैहिकमुदाहरणं वणिग् महिला, तत्र चायं सम्प्रदायः, तथा हि
नैगमः खगृहे कोपि, नानाशिल्पविधायिनः॥ मुक्त्वा कर्मकरान् वाणि-ज्यार्थ देशान्तरे ययौ ॥ १॥ तांश्च कर्म- | | करांस्तस्य, महिला खखकर्मसु ॥ न प्रायुत शुभैर्वाक्यैः, खाङ्गसंस्कारतत्परा ॥ २॥ न च तेषामदात्कालो-पपन्नं भोजनादिकम् ॥ सीदन्तो ययुरन्यत्र, सर्वे कर्मकरास्ततः ॥ ३ ॥ ततस्तत्तत्कृत्यहान्या, व्यनेशत्प्रचुरं धनम् ॥ तच IK खरूपमायातो-ऽज्ञासीत्सर्वं गृहप्रभुः ॥ ४ ॥ अलक्ष्मीवत्ततो गेहा-त्प्रमदां तां प्रमद्वराम् ॥ निष्काश्यान्यां निःखकन्यां, सोऽवृणोद्बहुभिर्धनैः॥ ॥५॥ तद्वन्धूश्चैवमूचे चे-दात्मानं रक्षयत्यसौ ॥ तदा परिणयाम्येना-मन्यथा तु न सर्वथा ॥ ६ ॥ तदाकर्ण्य कनी ज्ञात-परमार्था महामतिः ॥ रक्षिष्याम्यहमात्मान-मित्यूचे खजनान्निजान् ॥७॥ ततस्तां परिणीयागा-त्पुनर्देशान्तरे वणिक् ॥ नागभूषादिकं चक्रे, प्रमादं तदशा तु सा ॥८॥ आलापयन्ती
UTR-1