________________
१२० ॥
दुःखविधित्सया ॥ गुरोः पश्यत एव द्राक् , प्राक् तं वालमपीडयत् ! ॥ ४५ ॥ शुक्लध्यानसुधासार-शान्तकर्महुताशनः ॥ बालः सोऽपि महासत्त्वो, महानन्दमविन्दत ! ॥४६॥ तद्वीक्ष्य स्कन्दकाचार्यः, क्रुद्धोऽन्तर्ध्यातवानिति ॥ अनेन सपरीवारः, पापेनाऽस्मि विनाशितः! ॥४७॥ शुल्लकोऽपि हि महाचा, क्षणमेकं न रक्षितः ॥ निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः ॥ १८ ॥ अयं भूपोऽपि निग्राह्यो-स्मद्विनाशनिबन्धनम् ॥ उपेक्षाकारिणोऽस्माकं, बध्या जानपदा अपि ! ॥४९॥ तदुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् ॥ तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ॥५०॥ इत्थं कृतनिदानः स, पीडितस्तेन दुधिया ॥ मृत्वा वह्निकुमारेषु, सुरोऽभूत्परमर्द्धिकः॥५१॥ पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् ॥ कुतो हेतोः पुरीमध्ये. न दृश्यन्तेऽद्य साधवः!॥५२॥ इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् ॥ रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा ॥ ५३॥ तद्रजोहरणं च द्राग् , भवितव्यनियोगतः ॥ पुरः पुरन्दरयशो-देव्या गृध्रो न्यपातयत् ॥ ५२ ॥ तचादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् ॥ काम्बलं खण्डमद्राक्षी-द्रातुः प्रव्रजतोर्पितम् ॥ ५५ ॥ चिन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् ॥ महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ॥५६॥रे साधुद्विष्ट ! पापिष्ठ !, विनंक्ष्यत्यधुना भवान् ॥ महर्षीणां साणां च नवज्ञा शुभावहा ! ॥ ५७ ॥ इत्युदीर्येति दध्या चा-ऽधुनाऽहं व्रतमाददे ॥ अलं संसारवासेना-ऽएना दुःखीघदायिना !॥ ५८॥ चिन्तयन्तीति सा देवैः. सव्रतस्वामिसन्निधौ । नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् !
UTR-1