________________
उत्तराध्ययन
तृतीयमध्य. यनम् (३)
।। २४९ ।।
द्भटान् ॥१७॥ ततोऽवादीद्रोहगुप्तः, कृतं चिन्तनयाऽनया ॥ न हि वादंप्रतिज्ञाया-ऽन्तोतुं शक्यतेऽधुना॥१८॥ मया हि शासनं जैन-मपि मा धर्षयत्वयम् ॥ इति वादोऽङ्गीकृतस्त-द्यद्भाव्यं तद्भवत्विह ! ॥ १९॥ ततस्तं वादकरणेकाग्रं निर्णीय सूरयः ॥ परित्राजित्वरीः पाठ-सिद्धा विद्या इमा ददुः ॥ २० ॥ केकिनो नकुला ओतु-व्याघसिंहाश्व कौशिकाः ॥ श्येनाश्च याभिर्जायन्ते, तद्विद्यावाधकाः क्रमात् ॥२१॥ अथ चेदपरं किञ्चि-दुपद्रवकर भवेत् ॥ रजोहरणमेतत्त्वं, भ्रमयेः परितस्तदा ॥ २२ ॥ अनेनैव निहन्याश्च, तदुपद्रवकारकम् ॥ अस्यानुभावाच्छक्रस्या-ऽप्यजय्यस्त्वं भविष्यसि ! ॥२३॥ इत्युक्त्वा मत्रयित्वा च, ते रजोहरणं वरम् ॥ ददुस्तस्मै तदादाय, सोप्यगालूपर्षदि ॥ २४ ॥ किं वेत्ति दुर्विदग्धोऽसौ, परिव्राजकदर्दुरः ॥ पूर्वपक्षस्तदस्यैव, भवत्विति जगाद च ॥ २५॥ एते हि जैना दक्षाः स्यु-र्वादादौ युक्तिपाटवात् ॥ तदेषामेव सिद्धान्तं, गृह्णामीति विचिन्तयन् ॥ ततस्बिदण्डिकोऽवादीत् , द्वौराशी मम सम्मतौ॥ जीवराशिरजीवानां, राशिश्चेति क्रमेण तौ॥२७॥[युग्मम्] तदाकर्ण्य तदा रोहगुप्त एवं व्यचिन्तयत् ॥ अयं हि मम सिद्धान्ते, प्रविष्टो धूर्तधूर्वहः ॥ २८॥ अहमप्येवमेवाथ, चेद्वक्ष्ये तदयं जनः॥ ज्ञास्यत्यसौ परिवाजो, मतं स्वीकृतवानिति ॥ २९ ॥ तद्वचः सत्यमप्यस्यो-स्थापनीयं मयाऽधुना ॥ वादे हि तथ्यमप्यन्य-वचो हन्येत युक्तिभिः ॥ ३०॥ ध्यात्वेति सोऽवदद्वादि-न्मावादीरीदृशं वचः ॥ यजीवाजीवनोजीव-रूपं राशित्रयं भवेत् ॥ ३१॥ तत्र जीवा भवस्थाद्या, अजीवाश्च घटादयः ॥ नो जीवास्तु छिन्नगृह-गोधापुच्छादयो
UTR-1