SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। ३०७ ॥ चतुर्थमध्य| सिन्धुवेगवत् ॥ २३३ ॥ मदाम्बुनिर्झरक्लिन्नं, सितं सितमरीचिवत् ॥ उग्रदन्तं महापादं, कैलासमिय जङ्गमम्॥२३४॥तं | | यनम् (४) । मत्तानेकपं प्रेक्ष्य, प्रस्तां मदनमंजरीम् ॥ आश्वास्योदतरत्तूणे, स्पन्दनान्नृपनन्दनः ॥२ च संमुखं तस्य, धैर्याधरितभूधरः ॥ तं च वञ्चयितुं न्यास्थ-दुत्तरीयं तदग्रतः ॥ २३६ ॥ प्रहर्तुं तत्र दन्ताभ्यां, नीचै-* जर्जातं च तं गजम् ॥ उल्लुत्यारोहदत्यर्थ, खेदयित्वा मुमोच च ।। २३७ ॥ रथमारुह्य गच्छंश्च, पुरो व्यानं विलोक्य | सः॥ हित्वा रथमगात्तस्य, संमुखं विकसन्मुखः ॥ २३८ ॥ तमायान्तं प्रति व्याघ्रः, क्रोधोडुषितकेसरः ॥ पुच्छमाच्छोटयन् व्यात्त-वक्रो यावदधावत ॥ २३९ ॥ तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखे ॥ जघानापरपाणिस्थकृपाण्या निष्कृपः स तम् ॥ २४०॥ पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः॥ दूरादध्वनि निःशूकं, दन्दशूकं ददर्श सः॥२४१ ॥ अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः॥धमनीस्फारफूत्कारं,प्रचण्डं यमदण्डवत् ॥२४२॥ लोहिताक्षं कालकान्ति-मायान्तं वीक्ष्य तं भयात् ॥ कम्प्राङ्गी व्यलगत्पत्युः, कण्ठे मदनमंजरी ॥ २४३ ॥ [युग्मम्] भुजङ्गाद्भीर ! मा भैषी-रित्युत्तवा भूपभूस्ततः ॥ तन्नेत्रगतिवाणि, स्तम्भयामास विद्यया ॥ २४४ ॥ आहितुण्डिकवद्भरिः, क्रीडयित्वा मुमोच तम् ॥ इत्थं कथञ्चिदुलंघ्या-ऽरण्यं शङ्खपुरे ययौ ॥२४५॥ यच्च तस्य बलं भिल-बलानष्टमभूत्पुरा ॥ तदप्यन्येन मार्गेणा-ऽऽययौ भूपभुवोन्तिके ॥ २४६ ॥ तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः ॥ अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमुद्यतः ॥ २४७ ॥ अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः ॥ गत्वा ननाम UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy