________________
प्रथमाध्ययनम् (१)
॥ २३ ॥
उत्तराध्ययन ___ सन्निवेशे काप्पभूतां, चौरेशौ द्वौ सहोदरौ ॥ आजग्मुर्मुनयस्तत्रा-ऽन्यदा सार्थेन संयुताः ॥ १ ॥ धारासारैः सु
Kधासारै-र्भुवमुच्छासयन् भृशम् ॥ तदैव विश्वजीवातुः, प्रादुरासीत् घनागमः ॥ २॥ युक्तं वर्षासु नास्माकं, विहर्तु
मिति साधवः ॥ वसतिं याचितुं चौर-पत्योः पाच तयोर्ययुः ॥३॥ ततस्तद्दर्शनोद्भूत-प्रमोदौ तौ प्रणम्य तान् ॥ भव्यौ पप्रच्छतुः पूज्याः ! कं हेतुं यूयमागताः? ॥ ४॥ अभ्यधुः साधवोऽस्माकं, विहारो जलदागमे ॥ न कल्पते ततो दत्त, वर्षायोग्यमुपाश्रयम् ॥ ५॥ दत्वाथ वसर्ति तेषां, तो व्यजिज्ञपतामिति ॥ ग्राह्यमस्मद्गृहेष्वेव, युष्माभिरशनादिकम् ॥ ६ ॥ तेऽभ्यधुर्धाम्नि नैकस्मिन् , भिक्षामादद्महे वयम् ॥ किन्तु माधुकरी वृत्तिं, कुर्मः सर्वेषु वेश्मसु ॥७॥ युवाभ्यां तु महाभागौ, वसतेरेव दानतः ॥ उपार्जितं महत्पुण्यं, सकलक्लेशनाशकम् ॥ ८ ॥ यतः-“उपाश्रयो येन दत्तो, मुनीनां गुणशालिनाम् ॥ तेन ज्ञानाद्युपष्टंभ-दायिना प्रददे न किम् ? ॥ ९ ॥ सुरर्द्धिः सुकुलोत्पत्ति- अँग-1* लब्धिश्च जायते ॥ साधूनां स्थानदानेन, क्रमान्मोक्षश्च लभ्यते ॥ १० ॥” इत्याकर्ण्य विशेषात्ती, संतुष्टी भेजतुयतीन् ॥ तस्थुस्तत्र चतुर्मासी, मुनयोऽपि यथासुखम् ॥ ११॥ चतुर्मास्यां च पूर्णायां, निम्रन्था विजिहीर्षवः, इत्यभा- 10 पन्त तावन्य-व्रतमादातुमक्षमौ ॥ १२ ॥ सन्तौ भवन्तौ कुरुतां, रात्रौ भोजनवर्जनम् ॥ अत्रामुत्र च यद्दोषा, भूयां | सः स्युनिशाशने ॥१३॥ यदाहुः- “मेधां पिपीलिका हंति, यूका कुर्याजलोदरम् ॥ कुरुते मक्षिका वांति, कुष्टरोगं च कोलिकः ॥ १४ ॥ कंटको दारुखंडं च, वितनोति गलव्यथाम् ॥ व्यंजनांतर्निपतित-स्तालु विध्यति वृश्चिकः ॥१५॥
UTR-1