________________
द्वितीयमध्ययनम् (२)
।।६१ ।।
उत्तराध्ययन
खं, करोमि सफलं वयः ॥ ध्यात्वेति प्राहिणोद्दासीं, सा तदाह्वानहेतवे ॥ १६ ॥ दास्याहृतः सोऽपि तस्याः, मनसीय गृहेऽविशत् ॥ सापि हर्षभरोदश्च-कुचकुम्भा तमभ्यगात् ॥ १७ ॥ पप्रच्छ च स्मितोन्मिश्र-दन्तांशुद्योतिताधरा ॥ समग्रसभगोत्तंस !, किं याचति भवानिति ॥ १८॥ अथारहन्नकः स्माह, भिक्षामभ्यर्थये शुभे ॥ ततः सा व्यमृशत्स्मेर-स्मरापस्मारविह्वला ॥ १९ ॥ वशीकरोम्यमुं स्निग्ध-मधुराहारदानतः ॥ खादुभोज्यं हि सर्वेषां, वशीकरणमु
त्तमम् ॥ २. ध्यात्वेति सार्पयत्तस्मै, मोदकान् सुन्दरान् बहून् ॥ सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम् KI २१॥ पश्यन्ती स्निग्धया दृष्ट्या, सा प्रपच्छेति तं पुनः ॥ युवत्वेऽपि त्वया तीव्र, किमर्थं व्रतमाददे ॥ २२ ॥
मुनिरूचे मया दीक्षा, जग्रहे सौख्यहेतवे ॥ सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ॥ २३॥ यद्येवं तन्मया साई, भुङ्क्ष वैषयिकं सुखम् ॥ पालिताया इयत्कालं, दीक्षायाः फलमामुहि ॥ २४ ॥ कुरूपदुःस्थस्थविर-कर्कशाङ्गजनोचिताम् , इमां कष्टक्रियां मुञ्च, मुधा खं वञ्चयख मा ॥ २५ ॥ इदं गृहमियं लक्ष्मी-रयं परिजनोऽखिलः ॥ सर्वमेतत्तवायत्तं, यदि त्वं खीकरोषि माम् ॥ २६ ॥ लावण्याढ्यमिदं रूपं, शरीरं चेदमावयोः ॥ अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ॥ २७ ॥ भवेद्यदि च दीक्षायां, भवतोऽत्यन्तमाग्रहः ॥ भुक्तभोगस्तदा भूयो, वाईके तां समाचरेः ॥ २८ ॥ श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य सः॥ भग्नचित्तोऽभवत्को वा, कामिनीभिर्न भिद्यते ? ॥२९ ॥ यदुक्तं-"दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीशः !॥ किम्पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ! ॥३०॥"
UTR-1