SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ॥१६१।। कप्रकाशकम् ॥ ४७ ॥ पल्लकेन यथोपात्ताः, सरितः स्तोकवालुकाः ॥ तथा गणधरैः स्तोकं, जिनेन्द्रादाददे श्रुतम् ॥४८॥ स्थाने स्थाने च निक्षिप्यो-त्क्षिप्ताः क्षित्यादिसङ्गतः ॥क्षीयमाणा यथाऽभूवन् , स्तोकाः पल्लकवालुकाः ॥४९॥ तथा श्रुतं गणभृता-मप्यागतमनुक्रमात् ॥ कालादिदोषतः शिष्ये- प्वल्पाल्पतरबुद्धिषु ॥५०॥ विस्मृत्यादेः क्षीयमाण-मल्पमेवाऽथ वर्तते ॥ विवेकिना विमृश्येति, न कार्यों धीमदः क्वचित् ॥५१॥ [युग्मम् ] एवमेवार्द्रमृत्पिण्ड-दृष्टान्तमपि दर्शयन् ॥ उजगार गुरुः प्रज्ञा-मदं मा कुरु सागर ! ॥५२॥ यतः-" मा वहउ कोवि गवं, इत्थ जगे पंडिओ अहं चेव ॥ आसवणुमईओ, तरतमजोगेण मइ विहवा ॥५३॥" प्रतिबुद्धस्तदाकण्ये, सागरो धिषणामदं ॥ जहाँ प्राकृतधीदर्प-दोषं चालोचयन्मुहुः॥५४॥सागरक्षपकवन्मुनीश्वर-नों विधेय इति धीमदः क्वचित् ॥ किन्तुकालकमुनीन्द्रवत्सदा, सह्य एव धिषणापरीषहः ॥५५॥ इति प्रज्ञापरीषहे सागराचायकथा ॥२०॥ __इदश्च प्रज्ञाप्रकर्षमाश्रित्योदाहरणमुक्तं, तदभावे तु स्वयं ज्ञेयमिति, इदानी प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वाच्चाज्ञानस्याज्ञानपरीषहमाह, सोऽपि चाज्ञानभावाभावाभ्यां द्विधैव स्यात्तत्र तत्सद्भावपक्षमधिकृत्येदं सूत्रद्वयमुच्यतेमूलम्-णिरहगंमि विरओ, मेहुणाओ सुसंवुडो। जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं॥४२॥ व्याख्या-'निरट्ठगंमित्ति' अर्थः प्रयोजनं, तदभावो निरर्थ, तदेव निरर्थकं, तस्मिन् , प्रयोजनं विनेत्यर्थः, UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy