SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।।३१३ ॥ तन्मनसां क्रूर-भावो व्याघ्रादिजित्वरः ॥ ३२० ॥ ध्यातुं वक्तुं च यन्नैव, शक्यं धीधनवाग्मिभिः ॥ नार्यो रक्ता || चतुर्थमध्यविरक्ताश्च, विचेष्टन्ते तदप्यहो!॥३२१॥ यः प्रेम्णा मन्यते वामाः, खप्राणेभ्योऽपि वल्लभाः॥ अध्यवस्यन्ति तम- यनम् (४) पि, हन्तुं हेतुं विनापि ताः ॥ ३२२ ॥ अपि वारांनिधेरापो, गङ्गायाः सिकताकणाः ॥ मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः ॥३२३॥ ध्यायन्त्यन्यद्वदन्त्यन्य-नार्यः कुर्वन्ति चेतरत् ॥ या मायाशाकिनीग्रस्ता-स्तासु रज्येत कः सुधीः?॥३२४॥ तन्मां धिगस्तु निर्लजं, येन तस्याः कृते मया ॥ अहारि तद्यशो हारि,कुलश्च मलिनीकृतम् ॥३२५॥ यद्वा विवेको वैराग्यं, पाण्डित्यं संयमो दमः ॥ तावत्स्यात्प्राणिनां याव-न्न स्युस्ते रमणीवशाः ॥ ३२६ ॥ संसारे च सुखं स्त्रीभ्य-स्ताश्चैवंविधचेष्टिताः ॥ तन्मे संसारवासेन, कृतं दुःखौघदायिना !॥ ३२७ ॥ ध्यात्वेत्यादि गुरूनत्वा, जगादेवं नृपाङ्गजः ॥ खामिन्निदं चरित्रं मे, यत्पूज्यैः प्रतिपादितम् ॥ ३२८ ॥ अहं ह्येषां भ्रातृघाती, तस्या दुष्टस्त्रियाः पतिः ॥ निर्विष्णोस्मि भवादस्मा-निशम्य चरितं निजम् ! ॥३२९ ॥ सद्यः प्रसद्य तन्मयं, दीक्षां दत्त मुनीश्वराः !॥ ऐहिकामुष्मिकानन्त- सुखाङ्करसुधापगाम् ! ॥ ३३० ॥ ततस्तैर्दीक्षितो दीक्षा-मत्युग्रां परिपाल्य सः॥ सुदुस्तपं तपस्तत्वा, क्रमान्निर्वाणभागभूत् ॥ ३३१॥ यथा चायं सुधीद्रव्य-निद्रां परिहरन् पुरा ॥ दस्युना तद्भगिन्या च, नावश्यत कथञ्चन ! ॥ ३३२ ॥ प्रान्ते च भावतो जाग्र-त्परत्राप्यभवत्सुखी ॥ अन्योप्येवं द्विधा जाग्र-दुभयत्र सुखी भवेत् ॥ ३३३॥ इति सुन्दरभूपनन्दनर्षे-श्चरितं चित्रकरं निशम्य सम्यक ॥ भविकः शिवकां UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy