________________
।। ३५८ ॥
* यप्रसङ्ग इति भावः । ये तु विद्यानुशासनं त्राणायेत्याहुस्ते कीदृशा इत्याह-'विसण्णत्ति' विविधं सन्ना मनाः पापक
मसु हिंसाधनुष्ठानेषु सततकारितयेति भावः, कुतश्चैवं ? यतस्ते बाला मूढाः पण्डितमात्मानं मन्यन्त इति पण्डितमानिनः, अयं भावः-ये बालाः पण्डितमानिनश्च न स्युस्ते खयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशाच दुष्कर्माणि त्यजेयर्न त तेष विषण्णा एवासीरन् ! ये तु बालाः पण्डितमानिनश्च ते तु खयमज्ञा अपि जत्वगर्वादन्यं ज्ञानिन
मनाश्रयन्तो विषण्णा एव स्युरिति सूत्रार्थः ॥ ११ ॥ अथ सामान्यतयैव मुक्तिपथप्रत्यर्थिनां दोषमाह* मूलम्-जे केइ सरीरे सत्ता, वण्णे रूवे अ सबसो। मणसा कायवक्केणं, सवे ते दुक्खसंभवा ॥१२॥
व्याख्या-ये केचिच्छरीरे सक्ता लालनाभ्यअनोद्वर्तनादिभिर्बद्धाग्रहाः, तथा वर्णे गौरवत्वादिके, रूपे सौन्दर्येः | *च शब्दात स्पर्शादिषु च सक्ता आसक्ताः, 'सबसोत्ति' सूत्रत्वात्सर्वथा खयं करणकारणादिभिः सर्वैः प्रकारैः, मनसा |
कथं वयं पीनदहा वर्णादिमन्तश्च भविष्याम इति ध्यानात् , कायेन रसाधुपभोगेन, वाक्येन रसायनादिप्रश्नरूपेण, सर्वे ते ज्ञानादेव मुक्तिरित्यादिवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनमिति सूत्रार्थः ॥ १२॥ यथा चैते दुःखभाजनं तथा दर्शयन्नपदेशसर्वखमाहमूलम्-आवन्ना दीहमद्धाणं, संसारंमि अणंतए । तम्हा सबदिसं पस्स, अप्पमत्तो परिवए॥ १३॥ व्याख्या-आपन्नाः प्राप्ता दीर्घमनाद्यनन्तं अध्वानमिवाध्वानं, अन्यान्यभवभ्रमणरूपं मार्ग, संसारे अनन्तके अप
UTR-1