SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ।। २१० ।। साम्प्रतं कुरु सत्वरम् ॥ तच्छ्रुत्वाऽचिन्तयत्सार्थ - पतिरित्थं महामतिः ॥ १३७ ॥ महापुरुष इत्येष, रूपेणैव निरूप्यते ॥ सुलभानि च संसारे, व्यसनानि सतामपि ! ॥ १३८ ॥ यदुक्तं – “कस्य स्यान्न स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य ॥ कस्येह सुखं नित्यं, दैवेन न खण्डितः को वा ? ॥ १३९ ॥ दैवादापदमापन्न - स्तन्नायं निग्रहोचितः ॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः ! ॥ १४० ॥ इतोऽपराधान्मुक्तोऽसि प्राप्तोप्येनां दशां मया ॥ तत्त्वयाप्युपकर्तव्य - मीदृशे समये मम ! ॥ १४१ ॥ तेनेत्युक्त्वा विमुक्तोसौ, सद्यो निर्गत्य तगृहात् ॥ पुरीबहिःस्थे सरसि, वस्त्राणि धौतवान् ॥ १४२ ॥ दध्यौ चेत्युन्मना मायां कृत्वाऽनेनाऽस्मि वञ्चितः ॥ तदुपायं वैरशुद्धेः कापि गत्वा करोम्यहम् ! ॥ १४३ ॥ ध्यायन्नित्यचलन्मूल- देवो वेण्णातटं प्रति ॥ तत्र मार्गेऽटवीं चैकां प्राप द्वादशयोनीम् ॥ १४४ ॥ विना सहायं दुष्प्राप- पारां तामवधारयन् ॥ सहायं मार्गयन्मार्ग - मुखेऽटव्याः स तस्थिवान् ॥ १४५ ॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टक्का - जातिस्तत्र समाययौ ॥ १४६ ॥ तुष्टस्ततोऽवदन्मूल- देवस्तमिति सादरम् ॥ कियद्दूरं क्व च ग्रामे, गन्तव्यं ते द्विजोत्तम ! ॥ १४७ ॥ द्विजो जगाद यास्यामि, कान्तारात्परतः स्थितम् ॥ ग्रामं वीरनिधानाख्यं ब्रूहि क्व त्वं गमिष्यसि ? ॥ १४८ ॥ धूर्त्तोऽभ्यधत्त गन्तव्यं मम वेण्णातटे पुरे ॥ द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ॥ १४९ ॥ तौ प्रजन्तौ वने मध्यं - दिने पल्वलमामुताम् ॥ क्षणं विश्रम्यतामत्रे -त्यूचे तत्राऽपरं द्विजः ॥ १५० ॥ ततः प्रक्षाल्य वदन - पाणिपादादि UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy