SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। २०९ ।। ॥ १२२ ॥ स्नास्याम्यहं देवदत्ते !, खानीयं प्रगुणीकुरु ॥ साऽवादीदासने तर्हि, स्नानार्हेऽत्रोपविश्यताम् ॥ १२३ ॥ स प्रोचेऽत्रैव पर्यङ्के -ऽभ्यक्तः खातश्च साम्बरः । खप्नेऽद्याऽहं स च खप्नो, भवेत्सत्यापितः श्रिये ॥ १२४ ॥ नास्याम्यहं तत्रैव तेनेत्युक्ते जगाद सा ॥ खामिन्नेवमिदं हृद्यं, तूलिकादि विनंक्ष्यति ॥ १२५ ॥ अचलोऽप्यऽत्रवीत्तर्हि, दास्ये सर्वमितः शुभम् || अक्काप्युवाच किं पुत्रि !, भर्तुरिष्टं करोषि न ॥ १२६ ॥ ततः परवशा देव - दत्ता दूनमना अपि ॥ अभ्यज्योद्वर्तयामास पर्यङ्कस्थितमेव तम् ॥ १२७ ॥ उष्णैः खलिजलाद्यैस्तं त्रपयामास सा ततः ॥ तल्पाधःस्थो मूलदेव -स्तैरनियत सर्वतः ॥ १२८ ॥ सोऽथ दध्यौ ममाप्यद्या - ऽऽपतितं व्यसनं महत् ॥ प्राणिनः प्राज्यरागस्य, किं वा दुःखं न सम्भवेत् ! ॥ १२९ ॥ यतः - " देशत्यागं वहितापं, कुट्टनं च मुहुर्मुहुः ॥ रागातिरेकान्मंजिष्ठा -ऽप्यनुते किं पुनः पुमान् ! ॥ १३० ॥ तदिदानीमुपायं कं कुर्वे तिष्ठामि यामि वा ॥ दिग्मूढवदिति ध्यायंस्तत्रास्थाद्भूर्तराट् तदा ॥ १३१ ततोऽचलभटान् दृष्टि-संज्ञयाऽऽहूय कुट्टिनी ॥ तयैवाऽचलमादिक्ष-दूर्त्तो निष्काश्यतामिति ॥ १३२ ॥ ततस्तमचलो धृत्वा, केशपाशे समाकृषत् ॥ इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ १३३ ॥ मया भूरितरैर्वित्तैः, स्वीकृतां गणिकामिमाम् ॥ रिरंसोस्तेऽधुना ब्रूहि कुर्वेऽहं कञ्च निग्रहम् ? ॥ १३४ ॥ मूलदेवोऽथ परितः, प्रेक्ष्य शस्त्रोद्भटान् भटान् ॥ इति दध्यौ बलं कुर्वे, चेत्तदा जीवितं क्व मे ? ॥ १३५ ॥ निरायुधोऽहं कर्तव्यं, वैरनिर्यातनं च मे ॥ तद्वलावसरो नाय - मिति ध्यात्वेत्युवाच सः ॥ १३६ ॥ यत्तुभ्यं रोचते तत्त्वं, तृतीयमध्ययनम् (३) UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy