________________
उत्तराध्ययन
अनुक्रमणिका।
14
.... २५-३५
एगंतरत्तो रुइरंसि फासे .... ३२-७८ एमेवहाछंदकुसीलरूवे .... २०-५० एवं तु संजयस्सावि .... ३०-६ एर्गतरत्तो रुइरंसि भावे .... ३२-९१ एरिसे संपयग्गंमि .... २०-१५ एवं तु संसए छिन्ने .... २३-८६ एर्गतरत्तो रुइरे रसंमि .... ३२-६५ एवमदीणवं भिक्खं .... ७-२२ एगंतरत्तो रुइरंसि रूवे .... ३२-२६ एवमावट्टजोणी .... ३-५ एवं ते कमसो बुद्धा .... १४-५१ एगंतरत्तो रुइरंसि सद्दे .... ३२-३९ एवमेव वयं मूढा .... १४-४३ एवं ते रामकेसवा .... २२-२७ एगंतरमायाम .... ३६-२५१ एविंदियत्था य मणस्स अत्था ३२-१०० एवं थुणित्ताण स रायसीहो २०-५८ एताई तीसे वयणाई सुच्चा १२-२४ एवुग्गदंतेवि महातवोधणे २०-५३ एवं धम्मं अकाऊणं .... १९-१९ एते खरपुढवीए .... ३६-७७ एवं अभित्थुणतो .... ९-५९ एवं धम्म पि काऊणं .... १९-२१ एमेव गंधम्मि गओ पओस ३२-५९ एवं करिति संबुद्धा .... ९-६२ एवं धम्म विउकम्म .... ५-१५ एमेव फासम्मिगओ पओसं ३२-८५
एवं नाणेण चरणेणं ..... १९-९४ एमेव भावम्मि गओ पओस ३२-९८
२२-४९ एवं भवसंसारे
-१५ एमेव रस्सम्मि गओ पओसं ३२-७२ एवं गुणसमाउत्ता .... २५-३४ एवं माणुस्सगा कामा .... ७-१२ एमेव रूवम्मि गओ पओस ३२-३३ एवं च चिंतइत्ता णं २०-३३ एवं लग्गति दुम्मेहा .... २५-४२ एमेव सद्दम्मि गओ पओसं ३२-४६ एवं जिअं सपेहाए .... ७-१९ एवं लोए पलित्तमि .... १९-२३
UTR-1