________________
उत्तराध्ययन
॥ ५ ॥
द्यायाः सुतो जज्ञे ऽभयोऽन्यस्याः सुनंदनाः ॥ कूणिकहलविहल्ला - स्त्रयोऽभूवन्मनोहराः ॥ १३ ॥ कालाद्या भ्रातरस्तेषां, दशाऽऽसन् भिन्नमातृकाः ॥ मात्रा सत्राऽभयस्तत्रा - ऽऽददे दीक्षां जिनान्तिके ॥ १४ ॥ प्रत्रजती तदा नंदा, ददौ | हलविलयोः ॥ कुंडलद्वितयं देव - दत्तं क्षौमयुगं तथा ।। १५ ।। राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः ॥ गंधद्वीपं सेचनकं, हारं च त्रिदशार्पितम् ॥ १६ ॥ कूणिकस्ते च कालाद्याः, दुष्टा बवाऽन्यदा नृपम् ॥ विभज्याददिरे राज्यं, राजा त्वजनि कूणिकः || १७ || राज्यादिकं ददौ हारा - दिकं तातोऽनयोः स्वयम् ॥ इति राज्यविभागं ते, नादुर्हलविलयोः ॥ १८ ॥ कारास्थ एव पितरि विषं भुक्त्वान्यदा मृते ॥ सानुतापो रतिं प्राप, पुरे तत्र न कू|णिकः ॥ १९ ॥ वासयित्वा ततोऽन्यत्र, नव्यां चंपाभिधां पुरीम् ॥ उपास वासव इव, महर्द्धिः कूणिको नृपः ॥ २० ॥ हारकुंडलवासोभिर्दिव्यैर्भूषितभूषनौ ॥ गंधद्वीपं तमारूढौ, सान्तःपुरपरिच्छदौ ॥ २१ ॥ क्रीडायै प्रत्यहं हलविहलौ जग्मतुर्नदीम् ॥ तदेति क्रीडयामास तद्वधूर्गन्धसिन्धुरः ॥ २२ ॥ ( युग्मम् ) स्कन्धेऽध्यारोपयत्काश्चिच्छुण्डयाऽऽदाय सुन्दरीः ॥ काश्चिन्यवेशयन्मौलौ काश्चिद्दन्तान्तरेष्वधात् ॥ २३ ॥ उदकृत्य करं काश्चिद्वालिकावद्वियत्यधात् ॥ काश्चिदान्दोलयद्दोला- मित्र शुण्डां विलोलयन् ॥ २४ ॥ " किं बहुना” ? यथा यथा | प्रोचिरे ता - स्तस्मै शस्ताय हस्तिने ॥ विभंगज्ञानवान् सोऽपि, प्रावर्त्तत तथा तथा ॥ २५ ॥ तच प्रेक्ष्याद्भुतं सर्वो ऽप्येवं पौरजनो जगौ | राज्यश्रीफलभोक्तारा- विमावेव न कूणिकः ॥ २६ ॥ तच्च पद्मावती राज्ञी, श्रुत्वा
प्रथमाध्यय
नम् (१)
UTR-1