SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन प्रथमाध्ययनम् (१) ।। २७॥ वज्ञाया, इदमाजन्म भुज्यताम् ! ॥ २१ ॥ निशम्येति क्षतक्षार-क्षेपकल्पां स तद्गिरम् ॥ रोषादालानमुन्मूल्य, दधावे प्रति तापसान् ॥ २२ ॥ हतप्रतिहतान् कुर्व-स्तांश्चारण्यं गतो गजः ॥ तान् बभंजाश्रमान् भूयः, प्रभंजन इव दुमान् ॥ २३॥ पुनस्तद्हणायाऽगा-त्तद्वनं श्रेणिको नृपः ॥ तदेत्यऽवधिनाऽज्ञासी-द्रजाधिष्टायिका सुरी॥ २४॥ सिंधुरोऽसावस्य वश्यो-ऽवश्यं भावी महीपतेः ॥ ज्ञात्वेति साऽब्रवीद्वथालं, वाक्यैः पीयूष पेशलैः ॥ २५ ॥ भूयांसो भाविनी वत्स !, खयं दान्तस्य ते गुणाः ॥ कृतबन्धवधैरन्यै-रन्यथा त्वं दमिष्यसे ॥ २६ ॥ तच्छ्रुत्वा स स्वयं गत्वा, रात्रावालानमाश्रयत् ॥ तद् ज्ञात्वा नृपतिस्तुष्ट-स्तस्यार्चा बहुधा व्यधात् ॥ २७ ॥ खयं दांत इति प्रेम, | K तत्राधाद्भूधवो भृशम् ॥ न्यधाच पट्टहस्तिनं ॥ व्यधावृत्तिं च भूयसीम् ॥ २८ ॥ दांतः खयं प्राप यथा रमामसौ, | * तथा शिवार्थी मनुजोऽप्यवाप्नुयात् ॥ खयंदमी मंच सकामनिजरां, परस्तु नो तामिति दम्यतां खयम् ॥ २९ ॥ इति सेचनककरिकथा ॥ तदेवं खयमेव खात्मा दमनीय इति सूत्रार्थः ॥ १६ ॥ अथ विनयांतरमाहमूलम्-पडिणीअंच बुद्धाणं, वाया अदुव कम्मणा । आवी वा जइवा रहस्से, णेव कुज्जा कयाइवि॥१७॥ व्याख्या-प्रत्यनीकं प्रतिकूलं चेष्टितमिति शेषः, चः पादपूरणे, बुद्धानामाचार्यादीनां वाचा 'किं त्वमपि किंचिजानीषे ?' इत्यादिरूपया 'अदुवत्ति' अथवा कर्मणा संस्तारकातिक्रमणपाणिपादस्पर्शनादिना, आविर्वा जनसमक्षं, यदिवा रहसि एकांते 'णेवत्ति' नैव अत्र एवकारः “शत्रोरपि गुणा पाया, दोषा वाच्या गुरोरपि" इति कुमता UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy