________________
॥३३६ ।।
भूपभूः ॥ पशुपालमुवाचैवं, बेहि कं ते वरं ददे ? ॥ १३॥ सोऽब्रवीद्यत्र तिष्ठामि, देहि ग्रामं तमेव मे ॥ ततस्तस्मै ददौ राजा, तदिष्टं तुष्टमानसः ॥ १४ ॥ सोऽथ ग्रामे तत्र तुम्बी-रिखूश्चावापयद्बहून् ॥ निष्पन्नं च गुडं तुम्बैः, साकं खादन्निदं जगौ ॥१५॥ "अट्टमटू पि सिक्खिजा, सिक्खिन निरत्थयं ॥ अट्टमट्टप्पसाएण, खजए गुड-13 तुंबयं ॥ १६ ॥” इत्थं गायन प्रतिदिन-ममन्दामोदमेदुरः ॥ पशुपालः सुखं काल-मतिवाहयति स्म सः॥ १७॥ | यथायमर्थन विना वटस्य, पत्राणि विव्याध दृशौ तु सार्थम् ॥ अन्योपि जन्तुर्वितनोति दण्डा-रम्भं तथा सार्थमन
र्थकञ्च ॥ १८ ॥ इति पशुपालकथा ॥ दण्डमारभत इत्युक्तं, न चासो दण्डारम्भमात्रेणावतिष्ठते, किन्तु "भृअग्गा| मंति" भूताः प्राणिनस्तेषां ग्रामः समूहस्तं विविधैः प्रकारैर्हिनस्ति व्यापादयति, अनेन दण्डत्रयव्यापार उक्त इति र सूत्रार्थः॥८॥किमयमेतावदेव करोतीत्याह
मूलम्-हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेअमेअंति मन्नइ ॥ ९॥ * व्याख्या-हिंस्रो हिंसनशीलः सन् , बालो मूढो, मृषावादी मिथ्याभाषणशीलः, 'माइलेति' माया परवञ्चनो- **
पायचिन्तनं तद्वान् , पिशुनः परदोषप्रकाशकः, शठो वेषविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति, मण्डिकचौ
खत् । अत एव च भुजानः, सुरां मद्यं, मांसं च, श्रेयोऽतिप्रशस्यमेतदिति मन्यते, उपलक्षणत्वाद्भाषते च । “न मांसSel भक्षणे दोषो, न मद्ये न च मैथुने” इत्यादीति सूत्रार्थः ॥९॥ तथा
UTR-1