SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ॥३४४ ।। यन् ॥६॥ वैभारगिरिमारुह्य, स क्रोधाध्मातमानसः ॥ सर्वात्मना विलग्यैका, शिलां गुर्वीमचीचलत् ॥७॥ [युग्मम् ] तस्यां विलुण्ठितायां द्राक, स पृथक् स्थातुमक्षमः ॥ लुण्ठस्तया समं तस्या, एवाधस्तादुपाययौ ॥८॥ ततस्तया क्षुण्णतनुः स रौद्र-ध्यानानुबन्धी द्रमको विपद्य ॥ तमस्तमायां भुवि नारकत्वं, मध्येऽप्रतिष्ठानमवाप पापात् ॥९॥ इति द्रमककथा । ततो न भिक्षुत्वमात्रं कुगतिनिवारकं, ननु ? तर्हि तत्वतः किं सुगतिहेतुरित्याह'भिक्खाए वत्ति' भिक्षामत्ति भुंक्ते इति भिक्षादः, वा विकल्पे, अनेन व्रती प्रोक्तः, गृहस्थो वा, सुष्टु शोभनं निरतिचारतया सम्यग्भावानुगतया च व्रतं शीलपालनात्मकं यस्येति सुव्रतः, कामति गच्छति दिवं देवलोकं । मुख्यतया व्रतपालनस्य मुक्तिहेतुत्वेऽपि दिवं कामतीति कथनं जघन्यतोऽपि देवलोकावाप्तिरितः स्यादिति सूचनार्थ, अनेन | च व्रतपालनमेव तत्वतः सुगतिहेतुरिति प्रोक्तमिति सूत्रार्थः ॥ २२ ॥ अथ यैर्ऋतैर्गृहस्थोऽपि दिवं याति तान्याह| मूलम्-आगारिसामाइअंगाई, सडी कारण फासए। पोसहं दुहओ पखं, एगराइं न हावए ॥ २३ ॥ ___ व्याख्या-आगारिणो गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकांगानि 'सहीत्ति' श्रद्धावान कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति | सेवते, तथा पौषधं आहारपौषधादिकं 'दुहओ पखंति' प्राकृतत्वात् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपूर्णिमादितिथिषु 'एगराइंति' अपेर्गम्यमानत्वादेकरात्रिमपि केवलरात्रिसम्बन्धिनमपीत्यर्थः, उपलक्षणत्वाच्चैकदिनमपि UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy