________________
।। ४८ ॥
__ व्याख्या-इमे हृदि वर्तमानतया प्रत्यक्षाः, ते इति ये त्वया पृष्टाः, शेषं प्राग्वत् ॥
मूलम्- तंजहा-दिगिंछापरीसहे ( १ ), पिवासापरीसहे ( २ ), सीअपरीसहे ( ३ ), | उसिणपरीसहे (४). दंसमसयपरीसहे (५), अचेलपरीसहे (६), अरइपरीसहे (७), * इत्थीपरीसहे (८), चरिआपरीसहे (९), णिसीहिआपरीसहे (१०), सिज्जापरीसहे (११),
अकोसपरीसहे (१२), वहपरीसहे (१३), जायणापरीसहे (१४), अलाभपरीसहे (१५), 2 K रोगपरीसहे (१६), तणफासपरीसहे ( १७ ), जल्लपरीसहे (१८), सक्कारपुरकारपरीसहे (१९), IX | पण्णापरीसहे (२०), अण्णाणपरीसहे ( २१ ), दंसणपरीसहे (२२)॥ ___ व्याख्या-तद्यथा इत्युपन्यासार्थः, 'दिगिंछा' देशीपरिभाषया बुभुक्षा, सैव भृशमाकुलताहेतुरपि, असंयमभीरत्वेन |
आहारपचनाप्रासुकानेषणीयभोजनादिवाञ्छाविनिवर्तनेन परि समन्तात् सह्यते इति परीषहो दिगिंछापरीषहः (१) पिपासा तृषा, सैव परीषहः पिपासापरिषहः (२) एवं सर्वत्रापि, नवरं, शीतं हिमसमयादी जातः शीतस्पर्शः (३) उष्णं निदाघादितापात्मकम् (४) दंशमशकाः प्रतीताः, यूकाद्युपलक्षणश्चैते (५) अचेलं चेलाभावो जिनकल्पिकविशेषाणां, अन्येषां तु जीर्णमल्पमूल्यञ्च चेलं सदप्यचेलमेव (६) रतिः संयमविषया धृतिस्तद्विपराता चारतिः (७)
UTR-1