SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।।३१७॥ प्यनुवर्तते । ॥१५॥ ततो धनिगृहे क्वापि, कृत्वा क्षात्रं मलिम्लुचः॥ आकृक्षत्सारवस्तूनि, भानुसूनुरसूनिव ॥१६॥ चतुर्थमध्यतञ्च सर्व परास्कन्दी, शिरस्यारोप्य भूपतेः ॥ पुरस्कृत्य च तं कृष्ट-कृपाणो भूगृहं ययौ ॥ १७ ॥ मध्ये भूमिगृहं , यनम् (४) भूप-मानीयोत्तार्य वीवधम् ॥ क्षालयाऽस्यातिथेः पादा-विति जामिमुवाच सः ॥ १८ ॥ ततः कूपोपकण्ठस्थे, पीठे | * सा विनिवेश्य तम् ॥ पादशौचच्छलाद्याव-त्तस्य पादमुपाददे ॥ १९॥ तावत्तन्मृदुतामज-जित्वरीमनुभूय सा ॥ मदिराक्षी मृदुभूत-चित्ता चित्ते व्यचिन्तयत् ॥ २० ॥ एष सत्पुरुषो भुक्त-पूर्वराज्योऽस्ति निश्चितम् ॥ जन्मतो भारवाहस्य, पादस्पर्शो हि नेदृशः ! ॥ २१ ॥ नरोत्तमममुं तन्न, कूपे क्षेप्स्यामि सर्वथा ॥ ध्यात्वेति सा शनैरेवं, तमुवाच || मनस्विनी ॥ २२ ॥ कूपेऽत्र बहवः क्षिप्ताः, पादशौचमिषान्मया ॥ त्वां तु क्षेप्स्यामि नैवात्र, त्वन्महिम्ना वशीकृता ! ॥ २३ ॥ ततो द्रुतमितः खामिन् !, याहि कृत्वा कृपां मयि ॥ अन्यथा त्वधुना भावि, मरणं ध्रुवमावयोः! | ॥ २४ ॥ तन्निशम्य वलस्यायं, समयो नेति चिन्तयन् ॥ आनीतवित्तविन्यास-व्यग्रे चौरे ननाश सः ॥ २५ ॥ गते । च राज्ञि नष्टोय-मित्यूचे सा तु सोदरम् ॥ कङ्कलोहासिमादाया-ऽनुभूपं सोप्यधावत ॥ २६ ॥ तं सन्निकृष्टमाकृष्टकृपाणं प्रेक्ष्य पार्थिवः ॥ निलीयास्थाचत्वरस्थ-पाषाणस्तम्भसन्निधौ ॥ २७ ॥ कोपान्धो मण्डिकस्तु द्राक् , स एवायं पुमानिति ।। कंकासिना पत्स्तम्भ, छित्त्वा तं वगृहे ययौ ॥ २८ ॥ पाटचरो जानुबद्धा-वलेपार्द्रपटच्चरः ॥ प्रातश्च तुन्नकारत्वं, गत्वा राजपथे व्यधात् ॥ २९ ॥ भूपोपि खगृहे गत्वा-ऽतिवाह्य रजनीं च ताम् ॥ तं द्रष्टुं निरगा UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy