________________
।। २६८॥
तथा च धर्मः क्षान्त्यादिः शुद्धस्य तिष्ठत्यविचलतया आस्ते, अशुद्धस्य तु कदाचित्कषायोदयादसौ विचलत्यपि, धर्मावस्थितौ च निर्वाणं जीवन्मुक्तिरूपं परमं प्रकृष्टं याति गच्छति, उक्तं हि-"निर्जितमदमदनाना, वाक्कायमनोविकाररहितानाम् ॥ विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् ॥ १ ॥ इति" कथम्भूतः सन् ? घृतसिक्तः पावक इव ज्वलन इय, तपस्तेजोज्वलितत्वेन घृततर्पितानलसमानः सन्निति सूत्रार्थः ॥ १२ ॥ इत्थं फलमु
पदर्य शिष्योपदेशमाह* मूलम्-विगिंच कम्मुणो हेउं, जसं संविणु खंतिए ॥ पाढवं सरीरं हिच्चा, उड्डे पक्कमई दिसि ॥ १३॥ ___व्याख्या-'विगिचत्ति' विवेचय पृथकुरु कर्मणः प्रस्तावान्मानुषत्वादिप्रतिबन्धकस्य हेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, तथा यशोहेतुत्वात् यशः संयमो, विनयो वा, तत्सञ्चिनु पुष्टं कुरु, कया ? क्षान्त्या, उपलक्षणत्वान्मार्दवादिभिश्च, एवं च कृते किं स्यादित्याह-'पाढवंति' पार्थिवं, परप्रसिद्ध्या पृथिवीविकारं, शरीरं वपुर्हित्वा त्यक्त्वा, उद्धवी | दिशमिति सम्बन्धः, प्रक्रामति प्रकर्षण पुनर्भवा भावरूपेण गच्छतीति सूत्रार्थः ॥ १३ ॥ एवं तद्भव एव मुक्तिया
यिनां फलमुक्त्वा सम्प्रति तदितरेषां तदाह| मूलम्-विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा ॥ महासुक्काव दिप्पंता, मण्णंता अपुणञ्चयं ॥१४॥
अप्पिआ देवकामाणं, कामरूवविउविणो ॥ उर्ल्ड कप्पेसु चिटंति, पुवावाससया बहू ॥ १५ ॥
UTR-1