________________
।। ३०० ।।
भुजङ्गमाहान-श्चौरोऽभूवं महाबलः ॥ १३१ ॥ इह श्मशाने भूम्यन्तः, सदनं मम विद्यते ॥ तत्रास्ति मे खसा, 'वीर- | मती' संज्ञा कुमारिका ॥ १३२ ॥ अभिज्ञानाय तदर्सि, ममादाय महामते ! ॥ गत्वामुष्य वटस्याधः, शब्दयेस्तां सुलोचनाम् ॥ १३३ ॥ मभूमिवेश्मनो द्वारे, तया चोद्घाटिते सति ॥तामुदुद्याखिलं द्रव्य-माददीथा मदर्जितम्॥१३४॥ पश्चात्तु ससुखं तत्र, तिष्ठेरन्यत्र वा ब्रजेः ॥ तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ॥ १३५ ॥ तस्मिन्मृते तु तत्खगं, लात्वा गत्वा वटान्तिके ॥ शब्दिता तेन सम्भ्राता, सा द्वारमुदघाटयत्॥ १३६ ॥ तां च दृष्ट्वा जगन्नेत्र-कैरवाकरकौमुदीम् ॥ इयं हि स्मरसर्वस्व-मिति दध्यौ नृपात्मजः ॥ १३७ ॥ सौम्य ! कस्त्वं किमर्थ वा-ऽऽ यासीरिति तया च सः॥ पृष्टोऽवादीद्यथा वृत्तं, ततः सान्तरदूयत ॥ ॥ १३८ ॥ कृतावहित्था प्रोचे च, खामिन्नेहि गृहान्तरे ॥ वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ॥ १३९ ॥ अथ नाथस्त्वमेवास्य, भूघनस्य धनस्य च ॥ इत्युदी
थि धूर्ता सा, वासवेश्मोदघाटयत् ॥ १४० ॥ तल्पं च प्रगुणीकृत्य, स्माह विश्रम्यतामिह ॥ अहं तु त्वत्कृते कान्त!, I गोशीर्षद्रवमानये ॥ १४१ ॥ तयेत्युक्तः कुमारोपि, भेजे तल्पमनल्पधीः ॥ तस्यां बहिर्गतायां च, चेतसीति व्यचि. न्तयत् ॥ १४२ ॥ न्यायशास्त्रे हि विश्वासः, सर्वस्यापि निषिध्यते ॥ विशेषतस्तु नारीणा-मरीणां च विचक्षणः ॥ १४३ ॥ स्त्रीणां द्विषां वा विश्वासो, विश्वासं जनयेज्जनम् ॥ इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ॥१४४॥ ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् ॥ ततो दूरे तिरोधाय, तस्थौ सुन्दरनन्दनः॥१४५॥बहिर्हन्तुमशक्यो यः,
UTR-1