________________
उत्तराध्ययन
।। ३०१ ॥
सोऽत्र सुप्तो हनिष्यते ॥ इत्यूई तस्य तल्पस्य, न्यस्ता यंत्रशिलाभवत् ॥ १४६ ॥ तदा च सा शिला दस्यु-खस्रा - चतुर्थमध्ययंत्रप्रयोगतः ॥ पातिताऽचूर्णयत्तूर्णं, तां शय्यां शरकाण्डवत् ॥१४७॥ ततो मया हतः सुछु, भ्रातृघातीति वादिनीम् ॥ यनम् (४) धृत्वा केशेषु तामेव-मवादीत्पार्थिवागजः ॥ १४८ ॥ कपटैरपि मां हन्तु-माः ! पापे ! कः प्रभुभवेत् ? ॥ शाम्येत्ति वडवावह्नि-र्घनैरपि घनाघनैः ? ॥ १४९ ॥ इत्युक्त्वा तां सहादाय, भूगेहान्निर्जगाम सः॥ रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ॥ १५० ॥ अथ धैर्यनिधेस्तस्य, मुखाजमिव वीक्षितुम् ॥ पूर्वाचलशिरोदेश-मारुरोह नभोमणिः ॥ १५१ ॥ भूपाभ्यर्णं ततो गत्वा, निशावृत्तं निवेदयन् ॥ हतो दस्युः खसा तस्या-ऽऽनीतेयमिति सोऽब्रवीत् | ॥१५२ ॥ मेदिनीमन्दिरं तचा-दीदृशन्मेदिनीपतेः ॥ नृपोपि वित्तं तत्रस्थं, सर्व तत्स्वामिनामदात् ॥ १५३॥ निजाङ्गजाश्च कमल-सेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे भूप-स्तचरित्रैश्चमत्कृतः ॥ १५४ ॥ शतं गजेन्द्रान् ग्रामांश्च, सहस्रमयुतं हयान् ॥ लक्षं पदातीनिष्कांश्च, तस्मै प्रयुतमार्पयत् ॥ १५५ ॥ पौरा अपि पुरीदस्यु-हन्तारं तमपूजयन् ॥ गुणवान् राजमान्यश्च, यद्वा केन न पूज्यते ? ॥ १५६ ॥ ततो भूमीभुजादत्ते, प्रासादे सप्तभूमिके ॥ तस्थौ नृपात्मजश्चित्ते, बिभ्रन्मदनमंजरीम् ॥ १५७ ॥ प्राप्तोऽपि भूपतेः पुत्री, लक्ष्मी कीर्त्तिञ्च भूयसीम् ॥ ता नोदतारयचित्ता-दहोमोहोऽति दुस्त्यजः !॥१५८॥अथान्यदा कुमारस्य,खसौधे तस्थुषोऽन्तिके ॥ आगात्काचिद्वशा दत्ताऽऽसना चोपविशत्पुरः ॥ १५९ ॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ? ॥ अहं मदनमंजर्या, प्रेषितास्मि
UTR-1