________________
।। ३०२ ।।
तवान्तिके ॥ १६० ॥ तयेत्युक्तं च हे कान्त !, मां वियोगाग्नितापिताम् ॥ निजसङ्गमगोशीर्ष-द्रवैर्निर्वापय द्रुतम् ॥ १६१ ॥ अन्यच मत्तमातङ्ग-बन्धं तस्करमारणम् ॥ दुष्टस्त्रीदम्भवेदित्वं, नृपनिर्मितपूजनम् ॥ १६२ ॥ लोके च विश्रुतां कीर्ति, तवाकयाति विस्मिता ॥ त्वत्सङ्गमोत्सुका प्राणा-नपि कृच्छाद्दधाति सा ॥ १६३॥ [युग्मम् ] श्रुत्वेति दत्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् ॥ भद्रे ! तां ब्रूहि यन्नैव, विधेयोत्सुकता त्वया !॥१६४ ॥ यथा मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने!॥ तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि वाधते ! ॥ १६५ ॥ प्रस्तावमन्तरा किन्तु, न किञ्चित्क्रियते बुधैः ॥ ततः समयमासाद्य, करिष्यामि समीहितम् ! ॥ १६६ ॥ इत्युक्त्वा सुलसासूनुदुतिकां विससर्ज ताम् ॥ सापि प्रामूमुदत्तस्य, वाक्यैर्मदनमजरीम् ॥ १६७ ॥ अन्येषुः करभारूढौ, तत्पितुः सेवकावुभौ ॥ आयातौ तद्गृहे तो च, दृष्ट्वाऽमोदत भूपभूः ॥ १६८ ॥ तौ चालिङ्गय दृढं बाप्प-जलाप्लावितलोचनः॥ सोप्राक्षीत्कुशलं ? पित्रो-स्ततस्तावित्यवोचताम् ॥ १६९ ॥ पित्रोः श्रेयोस्ति किन्तु त्व-द्विरहाकुलयोस्तयोः ॥ न चेत्त्वदर्शनं भावि, तदा तूर्ण मरिष्यतः !॥१७० ॥ सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ ॥ मामाह्वातुमिहायातो, तत्र तद्न्तुमुत्सहे ॥ १७१ स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया ॥ त्वद्दर्शनेन तृप्ताः स्मः, पीयूषेणेव नो वयम् ॥ १७२ ॥ इत्युदित्वा नृपस्तस्मै, दत्वा चाभरणादिकम् ॥ समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छ ॥ १७३॥ ततः पुर्या बहिः सेनां, निवेश्य सकलां निजाम् ॥ एकेन स्यन्दनेनास्था-त्पूर्मध्ये भूपभूः खयम् ॥१७४॥
UTR-1