________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
।।३०३ ॥
यामिन्याः प्रथमे यामे, रहस्तां दूतिकां प्रति ॥ प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगी ॥ १७५ ॥ सेनां प्रस्थाप्य नृपभू- रथेनैकेन तिष्ठति ॥ कृते मदनमंजर्या-स्तत्तामानय सत्वरम् ॥ १७६ ॥ ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमंजरी ॥ पार्थे भूपभुवो हर्षो-फुल्लाङ्गाऽऽगात्सखीयुता ॥ १७७॥ सोपि रागामयक्षीण-दाक्ष्यमन्दाक्षलोचनः ॥ स्यन्दनेध्यारोपयत्ता-महो सर्वकषाः स्त्रियः ! ॥ १७८ ॥ सोथ प्रेर्य हयान् पुर्या, निर्यातोऽनीकमागतः ॥ प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ॥ १७९ ॥ गच्छन् प्रयाणैरच्छिन्न-र्देशमुलंघ्य भूभृतः ॥ कुमारः पादपाकीणा, प्रापदेकां महाटवीम् ॥ १८० ॥ प्रमद्वरानरान् गर्जा-रवैर्जागरयन्निव ॥धारासारैर्भुवं सिञ्चं-स्तदा चागाद् घनागमः ॥ १८१॥ ऋतौ तत्रापि रात्पुत्रः, पित्रोः सङ्गन्तुमुद्यतः॥ न तस्थौ क्वापि चक्राङ्ग, इव मानसमन्तरा ॥ १८२ ॥ तत्रारण्ये बजत्तस्य, सैन्यं च बहु भिल्लवान् ॥ रुरोध कोपि भिल्लेशः, स्रोतोवेगमिवाचलः ॥ १८३ ॥ तद्भिलैः प्रबलैभिन्नं, कुमारस्याबलं बलम् ॥ दिशोदिशं ननाश द्राग, मेघवृन्दमिवानिलैः ॥ १८४ ॥ सैन्ये नष्टेपि सुलसा-सुतः प्राज्यपराक्रमः ॥ युक्तो मदनमंजर्या, रथेनैकेन तस्थिवान् ॥ १८५ ॥ युध्यमानश्च तद्भिल्ल-बलं प्रबलमप्यलम् ॥ स शरैररुपदुद्राव, ध्वान्तमंशुरियांशुभिः॥ १८६ ॥ ततो नष्टं निजानीकं, दृष्ट्वा भिल्लप्रभुःखयम् ॥ युद्धायाढौकत क्रोध-दष्टोष्ठो निठुरं ब्रुवन् ॥ १८७ ॥ घोराघातनिर्घोषै-स्त्रासयन्तौ वनेचरान् ॥ पृषक्तैः सततोन्मुक्तैः, कुर्वाणौ व्योनि मण्डपम् ॥ १८८ ॥ अन्योन्यमुक्तनाराच-घर्षणोत्पन्नवह्निना ॥ अनभ्रं विधुदुद्योतं, दर्शयन्ती मुहु
UTR-1