SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २९९ ॥ ॥ ११६ ॥ पेटाश्चोत्पाट्य तैः शेषं, कुमारेणात्मना तथा ॥ नगर्या निर्ययौ केना-ऽप्यदृष्टः स पिशाचवत् ॥ ११७ ॥ || चतुर्थमध्यतदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना ॥ यद्वा मम कुलीनस्य छलं कर्तुं न युज्यते ! ॥ ११८ ॥ किञ्च नित्यं | यनम् (४) कृते कस्य, मुष्णाति नगरीमयम् ॥ गेहे चास्य कियद्वित्त-मिति च ज्ञेयमस्ति मे ॥ ११९ ॥ तन्नायमधुना मार्य, इति | ध्यायन्नपाङ्गजः ॥ तमन्वयासीदक्षो हि, नौत्सुक्यं कुरुते क्वचित् ॥ १२० ॥ सर्वेष्वथ पुरोद्यान-मागतेषु मलिम्लुचः॥ ऊचे कुमारमद्यापि, बहुका विद्यते निशा ॥ १२१ ॥ क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां ततः ॥ विनीयते यथा | सर्वे-वविधोद्वहनश्रमः ॥ १२२ ॥ आमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् ॥ मूलाइक्षिणतस्तस्थौ, परिमोषी तु वामतः ॥ १२३ ॥ अन्योन्यं हन्तुमिच्छन्ती, विजेतुं वादिनाविव ॥ अलीकनिद्रया धूर्त-प्रष्टौ सुषुपतुश्च तौ ! ॥ १२४ ॥ भारवाहास्तु ते श्रान्त-सुप्ता विश्रब्धचेतसः ॥ तीव्रां तन्द्रामविन्दन्त, तादृशां. सुलभा हि सा! | ॥ १२५ ॥ उत्थाय स्रस्तरादक्षः, कुमारस्तु शनैः शनैः ॥ कृपाणपाणिरन्यस्य, तरोर्मूलमशिश्रियत् ॥ १२६ ॥ अप्रमत्ते श्रमणवत् , कुमारे तत्र संस्थिते ॥ निस्विंशपाणिनिस्त्रिंशः, समुत्तस्थौ स तस्करः ॥ १२७ ॥ निहत्य भारिका- | स्तांश्च, कुमारं यावदक्षत ॥ आकृष्टासिः पुरोभूय, तावत्सोप्येवमब्रवीत् ॥ १२८ ॥ पुरलुण्टाक रे ! पाप !, विश्वस्तजनघातक !॥ चिरं कृतस्य पापस्य, फलमानुहि साम्प्रतम् ! ॥ १२९ ॥ इत्युक्त्वा गच्छतस्तस्य, पादौ ख न सोऽ. च्छिनत् ॥ छिन्नमूलस्तरुरिवा-पतचौरस्ततो भुवि ॥ १३०॥ प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्गजम् ॥ अहं UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy