________________
।। ५८॥
तृतीय एव प्रहरे, कार्य कार्य समाहितैः ॥ ४ ॥ तुर्ययामप्रवेशे तु, भवेद्यो यत्र संस्थितः ॥ तेन तत्र प्रतिमया, स्थेयं X प्रहरसप्तकम् ॥ ५॥ कल्पमेनं श्रयन्तस्ते, विहरन्तो धरातले ॥ परेद्यवि पुरं राज-गृहं पुनरुपाययुः ॥ ६ ॥ तदा च
तुहिनब्यूहैः, पीडयन् जगतीजनम् ॥ पत्रपुष्पफलोपेतान् , स्थाणून कुर्वन् महीरुहान् ॥ ७॥ तटाकान्यपि सर्वाणि, स्त्यानयन्नाज्यवन्निशि ॥ निरास्पदान् पक्षिपशु-श्वापदान् दारुतां नयन् ॥ ८॥ शीतकम्प्रदरिद्राणां, दन्तवाद्यं प्रवादयन् ॥ कृशानुसेविनं कुर्वन् , सर्व श्रोत्रियवजनम् ॥ ९॥ रुष्टानपि मिथोऽत्यर्थ, दम्पतीन् परिरम्भयन् ॥ हेमन्त ः | प्रववृते, विश्वं हेममयं सृजन् ॥ १०॥ [चतुर्भिः कलापकम् ] हिमत्तौं तत्र वैभार-गिरेस्ते मुनयः पुरे ॥ आहारार्थ | समाजग्मुः, प्रहरेऽहस्तृतीयके ॥ ११ ॥ कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् ॥ पृथक् पृथग् न्यवर्त्तन्त, पुरमध्या-IN
महर्षयः ॥ १२ ॥ वैभाराद्रिगुफाद्वारे, प्राप्तस्यैकस्य तेप्वथ ॥ द्वितीयस्य पुरोद्याने, तृतीयस्य तदन्तिके ॥ १३ ॥ Pe तुर्यस्य तु पुरोपान्ते, चतुर्थः प्रहरोभवत् ॥ कायोत्सर्ग ततः कृत्वा, ते तत्रैवावतस्थिरे ॥ १४ ॥ [ युग्मम् ] तेष्वद्रि| कंदराद्वार-संस्थितस्य तपखिनः ॥ उच्चैः स्थितत्वादलग-च्छीतमत्यन्तदारुणम् ॥ १५ ॥ पतत्तुहिनसम्पर्क-शीतलैः ।
शैलमारुतैः ॥ कायश्चकम्पे तस्योच्चै-न किञ्चिदपि मानसम् !॥ १६ ॥ स शीतवेदनां सम्यक्, सहमानो महामुनिः॥ | यामिन्याः प्रथमे यामे, परलोकमसाधयत् ॥ १७ ॥ उद्यानस्थस्य नीचस्त्वा-च्छीतमल्पं किमप्यभूत् ॥ ततो रजन्याः प्रहरे, द्वितीये स व्यपद्यत ॥ १८॥ उद्यानपार्थवृत्तेस्तु, वृक्षाद्याश्रयतोऽलगत् ॥ शीतमल्पं ततो यामे, स विपन्नस्तृ
UTR-1