SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ द्वितीयमध्ययनम् (२) उत्तराध्ययन - मूलम्-चरंतं विरयं लूह, सीअं फुसइ एगया ॥ णाइवेलं मुणी गच्छे, सोच्चा णं जिणसासणं ॥६॥ ।। ५७।। व्याख्या-चरन्तं ग्रामानुग्रामं मोक्षमार्गे वा वजन्तं विरतं सावधयोगानिवृत्तं 'लूहति' तैलाभ्यंगस्नानस्निग्धाहारादिपरिहारेण रूक्षं, मुनिमितिशेषः, शीतं हिम, स्पृशति, अभिद्रवति, बाधते इत्यर्थः । एकदा शीतकाले, ततः किं कुर्यादित्याह-न नैव अतिवेलं वेलां स्वाध्यायादिसमयात्मिकामतिक्रम्य शीतभयान्मुनिः साधुर्गच्छेत् स्थानान्तरमुपसत् , श्रुत्वा 'णमिति' वाक्यालङ्कारे, जिनशासनं जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादौ शीतवेदना अनुभूता ! जीवैरित्यादिकम्' इतिसूत्रार्थः ॥६॥ किञ्च| मूलम्- ण मे णिवारणं अत्थि, छवित्ताणंण विजइ ॥अहं तु अग्गिं सेवामि, इइ भिक्खु ण चिंतए॥७॥ ___ व्याख्या-न मे मम निवारणं शीतवातादिनिवारकं सौधाद्यस्ति विद्यते, तथा छवित्राणं त्वक्त्राणं कम्बलवस्त्रादि न विद्यते, ततोऽहं शीतमपाकर्तुं तु पुनरग्नि सेवे इति भिक्षुर्न चिन्तयेन्न ध्यायेत् , चिन्तानिषेधे सेवनं तु दुरापास्तमिति सूत्रार्थः ॥ ७॥ दृष्टान्तश्चात्र । तथाहि__ पूरे राजगृहेऽभूवं-श्चत्वारश्चतुरोत्तमाः ॥ सखायोऽन्योन्यमुत्कृष्ट-प्रेमभाजो वणिग्वराः॥१॥ भद्रबाहुखामिपार्थे, श्रुत्वा धर्म जिनोदितम् ॥ ते चत्वारोऽपि सञ्जात-संवेगाःप्राव्रजन मुदा ॥२॥ गुरुश्रुश्रूषणात्पार-दृश्वानस्ते श्रुतोदधेः॥ एकाकित्वविहाराख्यां, प्रतिमां प्रतिपेदिरे ॥३॥ कल्पश्चायमभूत्तेषां, यद्विहाराशनादिकम् ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy