SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ।। २३०॥ मेवैकं स्यादित्याह-बहुवेदना भूरिशारीरपीडाः, अमानुषीषु नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु योनिषु * विनिहन्यन्ते, विशेषेण निपात्यन्ते, अर्थात्कर्मभिः न तु ताभ्य उत्तारं लभन्ते प्राणिनो जीवास्ततो दुर्लभमेव मान* वत्वमिति सूत्रार्थः ॥ ६॥ कथं तर्हि तदवाप्तिरित्याह मूलम्-कम्माणं तु पहाणाए, आणुपुत्री कयाइ उ॥जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥७॥ | * व्याख्या-कर्मणां तु पुनर्नरकगतिप्रतिबन्धकानामनन्तानुबन्ध्यादीनां 'पहाणाएत्ति' प्रहाण्या अपगमेन, कथं | प्रहाणिरित्याह-आनुपूर्व्या क्रमेण, न तु झगित्येव, अत एवाह-'कयाइउत्ति' 'तु' शब्द एवकारार्थे, ततः कदाचिः | - देव न सर्वदा जीवाः प्राणिनः शुद्धिं क्लिष्टकर्मापगमात्मिकां, अनुप्राप्ताः सम्प्राप्ताः आददते खीकुर्वन्ति मनुष्यतां | | मनुजजन्म, विशिष्टशुद्धिनिबन्धनस्तनुकषायत्वादिभिरेव तदायुबन्धादिति सूत्रार्थः ॥ ७॥ एवं कथञ्चिन्मानुष्ये | प्राप्तेऽपि श्रुतिदुर्लभेत्याह* मूलम्-माणुस्सं विग्गहं लड़े, सुइ धम्मस्स दुल्लहा ॥ जं सुच्चा पडिवजंति, तवं खंतिमहिंसयं ॥ ८॥ | व्याख्या-'माणुस्संति' सूत्रत्वान्मानुष्यकं मनुष्यभवसम्बन्धिनं विग्रहं देहं, 'लढुंति' लब्ध्वाऽपि, अपेर्गम्य| त्वात् , श्रुतिः श्रवणं, धर्मस्य दुर्लभा दुष्प्रापा पूर्वोक्तालस्वादिहेतुभिः, स च धर्मः "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराहे॥ द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥१॥" इत्यादिबौद्धा. UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy