SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। २३१ ॥ तृतीयमध्ययनम् (३) दिकल्पितोऽपि स्यादतस्तदपोहार्थमाह-यं धर्म श्रुत्वा प्रतिपद्यन्ते भव्या इति शेषः, तपोऽनशनादि द्वादशविध, शान्ति | क्रोधजयलक्षणां, मानादिजयोपलक्षणश्चैषा, अहिंस्रतां हिंसनशीलत्वाभावं, अनेन प्रथमव्रतमुक्तं, शेषव्रतोपलक्षणञ्चैतत् , एतद्वृत्तितुल्यानि हि शेषव्रतानि, एवञ्च तपसः क्षान्तिप्रभृतिचतुष्टयस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधोऽपि धर्मोऽभ्यधायीति सूत्रार्थः ॥ ८॥ श्रुतिप्राप्तावपि श्रद्धा दुर्लभेत्याहमूलम् आहच्च सवणं लड़े, सद्धा परमदुल्लहा ॥ सोच्चा नेआउअं मग्गं, बहवे परिभस्सई ॥९॥ व्याख्या-'आहच' कदाचित् श्रवणं प्रक्रमाद्धर्मस्याकर्णनं,उपलक्षणत्वान्मानुष्यं च, 'लढुंति' अपिशब्दस्य गम्यमानत्वात् लब्ध्वाप्यवाप्यापि श्रद्धा धर्मरुचिरूपा परमदुर्लभातीवदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-श्रुत्वाकर्ण्य नैयायिकं न्यायोपपन्नं मार्ग सम्यग्दर्शनादिरूपं मुक्तिपथं बहवोऽनेके 'परिभस्सइत्ति' परिभ्रश्यन्ति च्यवन्ते, प्रक्रमान्नैयायिकमार्गादेव । यथा जमालिप्रभृतयः, यच्च प्राप्तमप्यपैति तचिन्तामणिवत्परमदुर्लभमेवेतिभावः । अथ के ते जमालिप्रभृतय इति तद्वक्तव्यता लिख्यते, तद्यथा-"बहुरय जमालि पभवा १, जीवपएसा य तीसगुत्ताओ २॥अवत्तासाढाओ ३, सामुच्छेआसमित्ताओ ४ ॥१॥ गंगाओ दो किरिआ ५, छलुआ तेरासिआण उप्पत्ती ६॥ थेरा| य गोट्ठमाहिल-पुटुमबद्धं परूवंति ७॥ २॥" अनयोरर्थः-बहुभिः समयैर्वस्तु निष्पद्यते न त्वेकसमयेनेतिमन्वाना | बहुरता जमालिप्रभवा जमालेरुत्पन्नाः १ । प्रदेशोऽन्त्यप्रदेशः, स एव जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच व्यत्यये UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy