SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनम् (३) उत्तराध्ययन |* मातङ्गः, यद्वा शूद्रेण ब्राह्मण्या जातश्चण्डालः, बोकसो वर्णान्तरसङ्करजन्मा, तथाहि-ब्राह्मणेन शूद्यां जातो निषादः, ब्राह्मणेनैव वैश्यस्त्रियां जातश्चांवष्ठ इत्युच्यते । तत्र निषादेनाम्बठ्यां जातस्तु बोकसो भण्यत इति वृद्धवादः । इह ।। २२९ ॥ च क्षत्रियचाण्डालबोकसग्रहणाद्यथाक्रमं सर्वा उच्चनीचसङ्कीर्णजातय उपलक्षिताः । ततः कीटः प्रसिद्धः, पतङ्गः शलभः, चः समुच्चये, कुंथुः, पिपीलिका च, भवतीति योज्यं, अशेषतिर्यग्भेदोपलक्षणञ्चेदमिति सूत्रार्थः ॥ ४ ॥ इत्थं सर्वत्र पर्यटन्तोऽपि गुरुकर्मत्वेन ते न निर्विद्यन्ते इत्याहमूलम्-एवमावजोणीसु, पाणिणो कम्मकिविसा ॥ ननिविजंति संसारे, सबढेसु व खत्तिआ ॥५॥ व्याख्या-एवमनेन न्यायेन आवर्तः पुनः पुनर्धमणरूपः परिवर्तस्तत्प्रधाना योनयश्चतुरशीतिलक्षप्रमाणानि जीवो- /* त्पत्तिस्थानानि आवर्तयोनयस्तासु, प्राणिनो जीवाः, कर्मणा क्लिष्टेन किल्विषा अधमाः कर्मकिल्विषाः, न निर्विद्यन्ते, कदैतस्मात्पर्यटनान्मोक्षो भावीति नोद्विजन्ते, संसारे भवे, केष्विव के ? सर्वे च ते अर्थाश्च धनकनकादयः सर्वार्थाः तेष्विव क्षत्रिया राजानः, अयं भावः-यथा मनोज्ञान् शब्दादीन् भुञ्जानानां तेषां तृष्णा वर्धते एवं तासु तासु योनिषु * पुनः पुनरुत्पत्तिमनुभवतामपि संसारिणां, कथमन्यथा ते तत्प्रतिघातार्थ नोद्यमं कुर्युः ? इति सूत्रार्थः ॥५॥ ततश्चमूलम्-कम्मसंगेहिं संमूढा, दुक्खिआ बहुवेअणा॥अमाणुसासु जोणीसु,विणिहम्मति पाणिणो॥६॥ व्याख्या-कर्मसंगै नावरणीयादिकर्मसम्बन्धैः संमूढाः अत्यर्थं मूढाः दुःखिता असातयुक्ताः, कदाचित्तन्मानस UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy