SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ।। १४० ।। इदं भ्रातृवचो रामः, स्वीकृत्य भरते गतः ॥ सर्वत्राऽदर्शयद्रूप-द्वयं कृत्वा तथैव तत् ॥ २५३ ॥ तद्वीक्ष्य विस्मि-2 | तान् लोका-नित्यूचे च स निर्जरः ॥ आवयोः प्रतिमां कृत्वा, प्रपूजयत भो जनाः ! ॥ २५४ ॥ उत्पत्तिस्थितिविध्वंस-कारका वयमेव हि ॥ आगच्छाम इह खर्गा-स्वर्ग यामश्च लीलया ॥ २५५ ॥ अस्माभिरकाऽकारि, क्षिप्ता संहृत्य चोदधौ ॥ वयमेव च लोकानां, स्वर्गादिसुखदायकाः ॥ २५६ ॥ तदाकर्ण्य जनाः सर्वे, सर्वत्र बलकृष्णयोः॥ अर्ची कृत्वाऽर्चयस्तेषा-मुदयं च ददौ सुरः॥ २५७॥ लोकोऽखिलो विशेषात्त-पूजासक्तोऽभवत्ततः ॥ इति भ्रातुर्वचः कृत्वा, रामः स्वस्थानमासदत् ॥ २५८ ॥ तस्य रामामरस्य प्राग, द्वादशाब्दशतायुषः ॥ खोके | जीवितं जज्ञे, सागराणि दशैव हि ॥२५९॥ ततश्चयुतश्चोत्सर्पिण्यां, भाविन्यां द्वादशाहतः॥ कृष्णजीवस्याऽममस्य, तीर्थेऽसौ सिद्धिमेष्यति ॥ २६० ॥ काष्ठादिहारकजनादशनादि गृह्णन् , याचापरीषहमसौ बलभद्रसाधुः ॥ सेहे यथा विपुलसत्त्वनिधिस्तथाऽयं, सर्वैरपि प्रतिगणैर्नियतं विषयः ॥ २६१॥ इति याचापरीषहे बलभद्रर्षिकथा ॥ १४ ॥ याञाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषान्न लभेत इत्यलाभपरीषहमाहs| मूलम्-परेसु घासमेसिजा, भोअणे परिणिट्ठिए । लद्धे पिंडे अल वा, नाणुतप्पिज संजए ॥ ३० ॥ al व्याख्या-परेषु गृहस्थेषु प्रासं कवलं एषयेद्वेषयेत् , अनेन मधुकरवृत्तिमाह । भोजने ओदनादौ परिनिष्ठिते निष्पन्ने सति, पूर्व गमने हि साध्वर्थ पाकादिप्रवृत्तेः । ततश्च लब्धे प्राप्ते 'खल्पे अनिष्टे वा इत्यध्याहारः' पिण्डे आहारे । UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy