SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। ९७ ।। पीन-त्रिवलीवल्लिमालम् ॥ दर्शयन्ती मध्यदेश-मङ्गमोटनपाटवात् ॥ १४४ ॥ रोमराजीवलयितां, गम्भीरां नाभि- || द्वितीयमध्य| कूपिकाम् ॥ प्रकाशयन्ती सन्नीवी-बन्धोच्छ्रासनकैतवात् ॥ १४५ ॥ दग्धपूर्वं महेशेनो-जीवयन्ती मनोभवम् ॥ यनम् (२) पञ्चमध्वनिगीतेन, पीयूषद्रवबन्धुना ॥ १४६ ॥ वृता सखीगणैर्वेणु-वीणाद्यातोद्यवादकैः ॥ सा साधोः पुरतश्चक्रे. नाट्यं विश्वैकमोहनम् ॥ १४७ ॥ [ षड्भिः कुलकम् ] तद्वीक्ष्याऽपि स्थूलभद्रो, धर्मध्यानं मुमोच न ॥ ततः कोशा पुरस्तस्यो-पविश्येति गिरं जगौ ॥ १४८ ॥ स्वामिंस्तव वियोगेन, तीव्रदुःखौघदायिना ॥ अभून्मे दिनमेकैकं, दिव्यसंवत्सरोपमम् ॥ १४९ ॥ सोदरं वडवावढे-मन्ये त्वद्विरहं विभो !॥ यदयं नेत्रनीरीघ, पायं पायमवर्धत ॥ १५॥ तन्मां निर्वापय खांग-परिष्वंगसुधारसैः ॥ त्वद्विश्लेषज्वलज्ज्वाला-जिह्वज्वालाकरालिताम् ॥ १५१ ॥ सम्भोगकलहोत्पन्न-मपि मद्विरहं भवान् ॥ नासहिष्ट पुरा खामि-स्तत्प्रेम क गतं ? तव ॥ १५२ ॥ विचित्राश्लेषरुचिरा, यास्त्वया कामकेलयः ॥ अनुभूता मया साकं, ताः किं ते विस्मृताः ? प्रभो! ॥१५३ ॥ विभो ! विधेहि करुणां. निजे हृदि निधेहि माम् ॥ पिधेहि दुःखवदनं, देहि प्रतिवचो मम ॥ १५४ ॥ इति श्रुत्वाऽपि स मुनि-ने चुक्षोभ मनागपि ॥ बहीभिरतिवात्याभिः, सुमेरुः किमु कम्पते ? ॥ १५५ ॥ इत्थं तत्क्षोभनोपाया-स्तया नित्यं कृता अपि ॥ अभवन् विफलास्तत्र, कुलिशे परशस्त्रवत् ॥ १५६ ॥ एवं तस्येन्द्रियजय-प्रकर्ष वीक्ष्य विस्मिता ॥ त्यक्तस-| म्भोगकामा सा, तं प्रणम्यैवमब्रवीत् ॥ १५७ ॥ यदज्ञानात्त्वया साकं, प्राग्वदन्तुमना अहम् ॥ अकार्ष क्षोभनोपा UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy