SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २४५ ॥ प्युपायः प्राग् , विपाके सुन्दरो भवेत् ॥ सोप्यङ्गिनां हितस्तीव्रः, प्रतिकार इवापटोः ॥ २३॥ ध्यात्वेत्यारेभिरे तेषां, || तृतीयमध्यताडनं ते कशादिभिः ॥ ततस्ते मुनयः प्रोचु-र्भयवेपितभूघनाः ॥ २४ ॥ अस्माभिः श्रावका यूयं, जनश्रुत्या श्रुताः यनम् (३) पुरा ॥ तत्किं विधत्त विध्वंस-मस्माकं व्रतिनामपि ? ॥ २५॥ श्राद्धाः प्रोचुरभूदात्तं, व्रतं यैस्ते भवन्मते ॥ व्युच्छिन्नाः सर्वथा यूयं, चोत्पन्नाः केचनाऽपरे ! ॥ २६ ॥ किञ्च प्रतिक्षणं युष्मान् , खयमेव विनश्वरान् ॥ विनाश- TV यत्यन्य इति, प्रतिपद्येत कः सुधीः ? ॥ २७ ॥ युष्मन्मते च वयम-प्यपरे श्रावका न तु ॥ अथ चेत्स्वामिसिद्धान्तं, प्रमाणीकुरुतोत्तमम् ॥ २८ ॥ तदा तु युष्मांस्तानेव, श्रद्दध्मः श्रमणोत्तमान् ॥ न च युष्मान्नाशयाम-स्त एव श्रावका वयम् ॥ २९ ॥ यतः-"तदेव वस्तु कालादि-सामग्र्या खामिनो मते ॥ एकसामयिकत्वेन, व्युच्छिनत्ति क्षणान्तरे ॥ ३० ॥ द्विसामयिकभावेनो-त्पद्यते चापरे पुनः ॥ द्विसामयिकतां त्यक्त्वा, तत्रिसामयिकं भवेत् ॥३१॥ एवं पुनः पुनर्वाच्यं, चतुरादिक्षणेष्वपि ॥ नारकाद्या अप्यनेना-ऽऽशयेन क्षणिका मताः ॥ ३२ ॥ श्रुत्वेति प्रतिबुद्धास्ते, क्षणक्षयकदाग्रहम् ॥ हित्वा वीरविभोर्वाणी, तथेति प्रतिपेदिरे ॥ ३३ ॥ अथ तैर्मुदितैरुपासकैः, क्षमयित्वा परिवन्दिता मुदा ॥ व्यहरन् भुवि ते महर्षयः, पुनरासादितश्रुतबोधयः ॥ ३४ ॥ इति चतुर्थनिह्नवकथा ॥ ४॥ __ "प्रभोर्मोक्षाद्गतेऽन्दाना-मष्टाविंशे शतद्वये ॥ जातस्य निह्नवस्याथ, पञ्चमस्योच्यते कथा ॥१॥” “तद्यथा"तटिन्या उल्लुकाबायाः, पूर्वस्मिन्पुलिने पुरं ॥ आसीदुल्लुकतीराख्यं, परमर्द्धि मनोरमम् ॥ २॥ तस्या एव सरखत्याः, UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy