SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ॥ २६२॥ तस्य दत्वैवमत्रवीत् ॥ ७॥ श्मशानस्थे मातृदेवी-गृहे गत्वा त्वमेककः ॥ पशुमद्यबलिं देहि, कृत्यमेतद्विधेहि नः || ॥८॥ शिवभूतिस्तदादाय, धीरःप्रेतवने ययौ ॥ निहत्य छगलं मातृ-देवीनां च बलिं ददौ ॥९॥ क्षुधितोऽस्मीति तत्रैवा-ऽऽरेमे तन्मांसभक्षणम् ॥ श्मशानमातृदेवीभ्यो, बिभयामास न त्वसौ ॥१०॥ तदा च तद्भा| पनाय, भूपेन प्रहिता नराः ॥ तत्रागत्य शिवाशब्दान् , भैरवान् परितो व्यधुः ॥ ११॥ बभाज तैरपि क्षोभं, तन्मनो | न मनागपि ॥ न चाङ्गेऽप्यभवत्तस्य, रोमोद्भेदो भयोद्भवः ॥ १२ ॥ तत्वरूपं ततो राज्ञे, प्रो चुस्ते राजपूरुषाः॥ सोऽपि खस्थतया भुक्त्वा, जगाम मापसन्निधौ ॥ १३ ॥ ततोऽवबुध्य तं शूरं, बहीं वृत्तिं ददौ नृपः ॥ शिवभूतिस्ततो भूपं, सिषवे तमहर्निशम् ॥ १४ ॥ अन्यदा स नृपः सेना-पत्यादीनखिलान् भटान् ॥ इत्यादिदेश मथुरा नगरी गृह्यतां द्रुतम् ॥ १५॥ ततः सर्वाभिसारेण, चेलुस्ते मथुरां प्रति ॥ पुरादहिश्च गत्वेति, परस्परमचिन्तयन् R॥ १६ ॥ वयं हि मथुरां जेतुं, प्रस्थिताः पार्थिवाज्ञया ॥ द्वे चात्र मथुरापुयौं, विद्येते दक्षिणोत्तरे ॥ १७ ॥ तद्गो चरो विशेषश्च, नोक्तः कोऽपि महीभृता ॥ चण्डखभावो भृपश्च, न प्रष्टुं शक्यते पुनः ! ॥ १८ ॥ तदस्माभिः क्व | गन्तव्यं, ध्यायन्त इति तेऽखिलाः ॥ स्थातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे ॥ १९ ॥ शिवभूतिस्तावदागा-तत्र | | तांश्चैवमत्रवीत् ॥ किं स्थिता यूयमशुभ-निमित्तस्खलिता इव ॥ २० ॥ यथास्थितेऽथ तैरुक्ते, सोऽवादीञ्चिन्तया | कृतम् ॥ सममेव ग्रहीष्यामो, वयं तन्नगरीद्वयम् ॥ २१ ॥ ते प्रोचुरस्याः सेनायाः, विभागयुगले कृते ॥ नाऽऽदातुं UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy