SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्ययनम् (३) ।। २६३ ॥ शक्यतेऽस्माभि-कापि नगरी सखे ! ॥ २२॥ भावी भूयस्तरः काल, एकस्या अपि निर्जये ॥ एकां जित्वा तदन्यस्या, निर्जयोऽप्यति दुष्करः ॥ २३ ॥ शिवभूतिस्ततोऽवादी-द्यद्येवं तर्हि भो भटाः ! ॥ तयोर्मध्ये दुर्जया या, सा सद्यो मम दीयताम् ॥ २४ ॥ द्वयोर्मध्ये दविष्ठा या, तां ब्रजेत्युदितेऽथ तैः ॥ सोऽपाच्य मथुरादेशं, ययौ बुद्धि-* बलोर्जितः ॥ २५ ॥ तस्य देशस्य च प्रान्त्यान् , ग्रामादीन् साधयन् खयम् ॥ दुर्गान् जग्राह निखिलान्, क्रमाच | नगरीमपि ॥ २६॥वशीकृत्याथ तद्राज्यं, शिवभूतिमहामतिः ॥गत्वा च भूभुजोऽभ्यणे, सर्व व्यतिकरं जगौ ॥२७॥ ततः प्रीतोऽवदद्भूपः, कामितं ते ददामि किम् ? ॥ किञ्चिद्विमृश्य सोऽप्यूचे, स्वातव्यं देहि मे प्रभो ! ॥ २८ ॥ यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुच्चकैः ॥ यत्तद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् ! ॥ २९॥ एवमस्त्विति भूपोऽपि, सत्यसन्धोऽभ्यधात्ततः ॥ सोऽपि नानाविधाः क्रीडाः, कुर्वस्तत्राऽभ्रमत्पुरे ॥ ३०॥ द्यूतकारैः समं रेमे, स कदाचिदिवानिशम् ॥ कदाचित्तु सुरां पीत्वा, क्षीबः क्षीवैः सहारमत् ॥ ३१ ॥ कदाचित्तु सिषेवेऽसौ, सुन्दरं गणिकागणम् ॥ कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् ॥ ३२ ॥ विजहार कदाचित्तु, कानने नन्दनोपमे ॥ कुर्वन् पुष्पोचयक्रीडां, वृतो विटजनैर्घनैः ॥ ३३ ॥ भ्रमन्नेवं स खसौधे, निशीथेऽप्याऽऽययौ न वा ॥ उल्लछते हि मर्यादां, प्रायो वीतभयो जनः ! ॥३४॥ यावच्च स गृहे नागा-त्तावत्तस्य वशा खयम् ॥ नानातिस्म न चाशेत, पालयन्ती सतीव्रतम् ॥३५॥ नित्यं क्षुधाजागराभ्यां, साऽथ खिन्ना मनखिनी॥ अन्यदा तस्य जननी-मिति UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy