SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनम् (३) उत्तराध्ययन खयंवरस्र काम-दोलामा बिभ्रती करे ॥५३॥ दधाना श्वेतवस्त्राणि, व्यूतानीवेन्दुकान्तिभिः ॥ हरन्ती खर्वधू गर्व, नेत्ररेव सविभ्रमैः ॥ ५४॥ दर्शनादपि विश्वेषां, विशां निर्वृतिदायिनी ॥ तस्थौ नितिकन्यापि, तस्य स्तम्भस्य ।। २२३ ।। | सन्निधौ ॥ ५५॥ [ त्रिभिर्विशेषकम् ] अथोचे भूपतिज्येष्ठ-सुतं श्रीमालिसंज्ञकम् ॥ राधावेधात्कनीमेनां, राज्य | चाप्नुहि वत्स हे ! ॥ ५६ ॥ स त्वनभ्यासतश्चापा-कर्षणेप्यक्षमोऽभवत् ॥ तथापि धार्यमालम्ब्य, कथञ्चित्तदुपाददे ॥ ५७॥ यत्र या तत्र वा यातु, मुक्तः श्रीमालिना शरः ॥ इत्युक्त्वा सोऽमुचद्वाणं, सद्यः पाञ्चालिकां प्रति ॥५८॥ विशिखः स तु चक्रेणा-स्फल्य भग्नोऽपतद्भुवि ॥ अहो! कलावानिति सो-ऽहासि लोकैस्ततो भृशम् ! ॥ ५९॥ वीक्षापन्नस्ततो वीक्षा-म्बभूव भुवमेव सः॥ विविक्षुरिख पातालं, तया निन्दोत्थया हिया ॥ ६॥ शरः कस्याप्येवमेक-मतिचक्राम चक्रकम् ॥ कस्यापि द्वे त्रीणि कस्या-प्यन्येषां चान्यतो ययौ ॥६१॥ न पुनः कोऽपि राइपुत्रो, राधावेधमसाधयत् ॥ मिथो नस्तुल्यता हानि-ौऽभूदिति धिया किमु ! ॥६२॥ तद्विलोक्य सनिर्वेदं, दध्यावे धराधवः ॥ अमीभिस्तनयैर्लोक-समक्षं धर्षितोऽस्मि हा! ॥ ६३॥ भूतलव्यापिमत्कीर्ति-मूर्तिसंहारकारिणः॥ मम hell वैरिण एवामी, पुत्ररूपेण जज्ञिरे ! ॥ ६४ ॥ अमीभिः सत्कलाहीन-भूयोभिरपि किं सुतैः ? ॥ श्रेष्ठः कलावांस्त्वेको पि, क्षीराब्धेरिव चन्द्रमाः ! ॥ ६५ ॥ पुत्रो हि गुणवान् पित्रो-महानन्दाय जायते ॥ गुणहीनस्तु दुःखाय, वह्नेधूम इवाङ्गजः ! ॥ ६६ ॥ यदाहुः-“कामं श्यामवपुस्तथा मलिनयत्यावासवस्त्रादिकम् ॥ लोकं रोदयते भनक्ति UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy